Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 432
________________ भ, यू.::.. अमोरायतिसहितम् पनातीत्येव यतते, गत्यते । ग्राममा वनमट गरिमटेत्येवाति । घटते । चेष्टते । अस्यते । घटयो । यते। घटनते। गाममति गिरि गदादि बनमट तोत्यष अटति । घटते । वाट्यते । पयते। 'देवदता इत्य भुज्यते । देवदतोऽत्ति जिनदत्तोऽति गुरुदतोऽन्तीत्यद भुकटते । भुज्यते । कोदनं भुडव, रावतून् चिब, धामा: खादेत्येव अपवहरसि, अपहियते । प्रोदनं भुक्त, सक्न स्विति, पाना: सावीत्येवाम्पबहरति, अम्बवहिरते । मुगायचोव, निर्युक्तोरोप, वायधोज्दत्यधीने। पठति । अधीयते । पञ्चते। मूत्रावते नियुक्तोरधोरा भाप्यायधोखे । इत्यधले, पठति । अधोयते । पठ्यते । सामान्यार्थ इति किम् ? निरूपप: सविशेषोपपदो वा प्रमोगो माभूत् । निषेधेऽलं खलो क्त्या १४१३ वेति वर्तते । निषेधे वर्तमानयोरलं खलु इस्पेतमोक्षपदयोर्धातोः बत्वाप्रत्ययो वा भवति । वावचनाद्ययाप्राप्तं ५ । अलेकृत्वा । खलु कृत्वा । अल हाले रुदित्वा । अल बाले हरितेन रोदनेन महान प्रमोगविषयो नियतविषयाश्च भवन्तीति त्वावियर खलशब्दो निषेधार्थो द्रष्टव्यः । निषेध इति किम् ? अलंकारं सिखल । अलंखलाविति किम् ? मा भावि नार्थो दितेन । परावरे ||४|४|१४२|| घातो: क्त्वाप्रत्ययो वा भवति परावरे परेऽबरे च गम्यमाने । पर्वतमनुक्रम्य नंदो । नदोम्प्राप्य पर्वत: 1 दो परावर: पर्वत इत्यर्थः । नदीपायोः परावरत्वेन व्यवस्थामा प्रतीयते । अस्ति प्राप्यत इशि या न द्वितीया क्रियेति वचनम् । वाविकाराद्य पाप्राप्तं च पर्वतातिक्रमेण मदी नद्यप्राप्त्या पर्वत इत्यपि भवति । व्यतिहारे मेङ स्तुल्ये कत के ॥४।।१४३।। तुल्यः साधारणः कर्ता यस्य तस्मिन् यस्माद् धातोः प्रत्ययो भवति । सस्त पातोयः कर्ता स यस्य कर्ता भयति तरिमन पातायुपपदे उपतीहारे वर्तमानान में हो पातोः पत्याप्रत्ययो वा भवति । अपमित्य याचते याचित्वापमयले । पमित्य हरति हत्यापनरत समित्य या पत्त इत्वपमा माचत इत्यर्थ: । प्रायफाले प्राप्त प्रापकालेऽयं पत्यार म्यते 1 8ताय मेड; पत्वा यां याचे त्याने भवति । यतिहार इति किम् ? अर्थान्तर माभुन् । मनेकार्य हि धालय भवन्ति । तुल्यवर्तक इति किम् ? देवदत्तस्थाऽपगाने गुरुवत्तो याचते। . प्राकाले थाहा१४४॥ प्राक्काले अपरकालेन तुल्प दर्तमानादातो: बवाप्रत्ययो वा भवति । भुवत्या जति । भासित्वा भुङ्क्ते । स्नात्वा भुक्त्वा पोरवा यजति । वानुवृत्ते रास्यते भोचतुमिपपि भवति । उत्तरार्थ च वानुवृत्तिः। तुल्यकाक इति किम् ? प्रपीणा भोजने जात सति भुयतें देवदत्तः। व्यापाय स्वपिति । सम्मोल्य हसति इति व्यावानात्तरकालस्थापाचपेशस प्रत्ययः व्यादाय यत्तरकालं किञ्चित्स्वपिति। सम्मोत्य चोतरकाले शिनिद्धसति । यदज्यते ततो गन्छ त यघीयते ततः शेत इत्वा भुज्यते धीयत इति न पदं प्राककाले यतन्यां क्रमप्रतातिरिति न गति । यचाय भुक्ते ततो यजतोति गदात्या व्रजति । अधोत एवं ता: परिमिति करवाज्यायाः प्रारकाले यत्तद्भ्यां द्रज्याऽध्ययनयोः क्रमः प्रतीयते । प्रायमान इत्येतदुत्तरमानवस्थितम् । अभिधानती व्यवस्था । पूर्वाग्ने प्रथमाभीदण्ये समुप ||४|४११४५|| पूर्व अग्र प्रथम त्यतेदूपपदेपु.भाभीण्यघात्यर्षोताओं गम्यमाने तुम्कावर्तृऽर्थ वर्तमानाद्धातोः खमुजप्रत्यको वा भवति । पूर्व भोजवजलि । पुर्व भुक्त्वा यजति । अग्रे भोज प्रति । अ भुवलालति । प्रथम भोज वति । प्रथम भुक्त्वा प्राति । बामोदय-भोज भोज यति । भुक्त्वा गुस्त्या यजति । पायं पार्य बलिपीत्वा पीत्या जति । समुआ भुक्ते क्त्वा । लडाद यस्तु १. ग्राममति वनमति गिरिमटाध्यवायमरति । इमाघटनः । इने भदन्तीति । ग्राममटसीत्यादि स्वपटसि युधामशः यसमटश इनि सपियोपानुप्रयोगनि स्यर्थः । लाघवं चीकि के व्यवहार पारदरय नाद्रियतं । ग्राम बनमट गिरिगट इत्यवाटतीति अत्रापि कारणभेदात् क्रियाभेदे सति सामान्यवचनासस्मय. गिन । क. मटि । २. देवदत्तोऽद्धि इत्येव गुजते भुज्यते कम ।

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487