Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 457
________________ ४५३ पााकाबनव्याकरणम् पुरुषः पाणे . पच्छंशुधिनशोगसीदाः ४।५८ पाणं भाव करणे २२११६४ पाणिसमयात् सुजः ४१६१ पाणिग्रहीतोति पत्नी १५३१२५ पाणिषट् ताड़घट् ४३.१०२ ४२११५० पात्राटकाचिताखो वा ३।२।१७० पात्रात ३।२।१७५ पाप्रेसमितादयः २११४५७ पाम्यशूटानपुंसकाध्वर्युक्रत्वधी त्यासहविलिङ्गदीपूर्देश गवानादि ११०४ पादाद्योः १।२।१९८ पादो या पादोऽपदस्थ ग्यसुच्छिापादौ पद् २।१४४ ३।२।२०४ पापहीयमानेन ३१४९ पाच्यघायसायनिकायप्रणा ग्यानाय मानन्धविनि यासासमत्यनित्ये ४४३५६५५ पारशवः रा४.२२ पारापारावारपारेभ्यः खः पुने वा पाद्याच पोलामकाढा २१४५३ गुरायावतोलंट ४।३।२८४ पोल्यादेः कुग: पाके ३।३।४७ पुरि ड वा ४।३।१४ नाम्नि घःप्रायः ४४९१ २।१८८ एसोदोग्य १२।२१० पुरुपात प्रमाणाद्वा १३०३९ पुंसो ङ १२।११६ पुस्पात कृतहितबधविकारेन १०३.२९ • द्वन् २०४१४५ पुच्छभापदादरामाधी ४.११३३ रुपं पाया २.१२१ पुष्पवपदोघं संख्या काच्चाद्राः पुरोऽग्रतोऽग्रेस्सर्तेः ४।३।१६९ २।१।१८२ पदिलशो या ४.२०१६. पुत्रात्यादिपुत्रादिन्याकोशे पृङ्मजः शानः ४५३१२१८ १।१।१२० - पूजाप्रगम्भाभिभवेणी पुत्रपत्योस्तत्पुरुपे ।२।११७ ४।१।१८८ पुवाच्छायो ३१।१५१ पूजाविचारप्रवने चादिदुरपरः पुत्रान्तात २।४।८७ संधेयस्यचः २१२।३० २।२।३२ पूतऋत्यग्निपाफपिकुसितकु २।।२३ सदादङ्च १५३५० पुहं मातु. कचोऽ पुदिव्यञ्चशिजिगीपाऽपादान ।२।१२६ ४।१५२४८ गुन पुत्रदुहितननादृम्योऽन- पट्टयोतेन ४४१३२ ___न्तरेऽञ् २।४।२८ । पूचिम्मगधकलिङ्गशूरमसाद १५१ २।४।१०० पुमांश्चान्यतोऽपानि १।२८ पूर्वाल्लुक्कामुदस्व २१११२१२ पुनादुर ४।१।१७० पूर्य एकहल्खुदकस्योदः पुष्करादेदेंश ३३।१७३ २२११३३ पुादसत्काउप्रान्त शतकाचः पूर्वस्वास्ववीयुयोः ४११७६ १३।६७ पूर्वपदस्थ या ३४.९८ गुण्यार्या पुनर्वसुज्ोसिपि पूर्वपदस्थाद्वान्तनम्सुमः २११९२ १२।५७ गुण्यार्थपुनर्वहस्तविशाखानुरा पर्थमनेन सादेपचन् ३२३८७ ___धा बहुलास्वातेश्शलुरु पर्वप्रसमावन्यनीतिशय ३।११९७ २०३५ पुरन्दरभगन्दरेरम्मदोपश्यामूर्य- पूर्वकालेकरार्वजररपुराणनववी पक्ष्या ४३११५५ बलम् २१५९ पुर:पुरस्तादयोऽवस्तायोऽधस्ता- पत्रस्य विचारे २।३।२४ दुपर्युरिटात् ३.४.४२ परेप्रमाभीक्ष्ण्ये खमुत्र पुरमामिश्रवासिनकाशारिकाको. ४।४।१४५ टराणम् २।२।१६० पूर्वाकर्तुः ४॥३॥६७० पुराणम् ३१७१ पूर्वापरणचगवरम जघन्य समानमपुराणे कल्प ध्यमध्यमवोरम् २०१।६५ पुमः खधि पारे मध्येन्तषश्या १९ पाम् २०४११३८ पाचकायदशूलिबादामाजिनि___ कानुपद्यन्वष्टा ३९७ पायर्यादिः पोड: ४।३।१६५ पाशाश्च य: ।४।१४२ पिता मात्रा वा २।१८५ पिति तद्धिते २।२।४२ पिनो महद २।४।१८६ पिश्यं वा ३१।१६० पिस्यव्के ४१९७० पिटिका हैपङ्गबोनम् २।४।१६७

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487