Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
शाकटायन व्याकरणम्
[ अ. ४.
सु. १६० - १६६
माने घास
प्रत्ययो वा भवति ।
द्वितीया ||४|४|१६०॥ समान्न यो के लोकायुतं । लोष्टान् ग्राहं गुप्ते यहि युध्यन्ते यष्टहिं युध्यन्ते । दण्डोद्यामं धावति । दण्डमु धावति । एवंनानात्वरमाणा युध्यन्ते यदायुधग्रहणमपिनाद्रियन्त इत्यर्थः । योगविभाग उत्तरार्थः । स्वायायेन ||४|४|१६१|| संयोगोपस्यादि यत्र सङ्गमुक्तक्षणं यमिसपदि जीवति तदत्रम् अक्षयः सर्वतो विवाषनम्, परिक्लेशः स्वातत्रेण आवाधन द्वा न योगे धातोस्तुल्यकर्तृकेयं णमुत्ययो वा भवति । अक्षिकाणं जल्पति । अक्षिणो का जन्नति । भू जल्पति । ध्रुवो: दीपं जलरति । आवाध्येन उरःप्रतिपेयं युदन्ते । सरांसि प्रतिपेयं युध्यन्ते शिरदछेदं सुबन्ते । शिरांसि च्युरुप्रन्ते । स्वाङ्गेनेति किम् ? हुन तिष्ठति । अधुवावाध्येनेति किम् ? शिरः समुत्क्षिप्य जाति | माध्यग्रहणं वार्धम् ।
४३४
. विशिपतिपदिकन्दाद्वीप्साऽऽभीक्ष्ये ||४|४|१६२ || विशिपति पद : स्कन्द इत्येतेभ्यो धातुभ्यो द्वितीयान्तेन योगे बारामा भोये च गम्यमाने प्रत्ययो वा भवति । गेहानुप्रवेशमास्ते। गेहूं गेहमनुप्रवेश भारतेनुपालाई मायातास्ते ग्रेहानुप्रपादमस्ते गेहूं
मनुप्रपादास्ते । गेहमनुप्रपादमनुप्रपादमस्ते । गेहावस्कन्दनास्ते । गेहं गेम स्कन्दमास्ते । मन्दमत्रस्कन्दमारते । अक्षमासे द्विर्वचनं सभा समासस्तत्र रूढ इति न भवति । तत्र बीप्सायां द्रव्यस्य आभोक्ष्णये क्रियाया अभीक्ष्ण्ये णम्वचनं समासार्थम् । यत्र हि त्वात् समासो भवति । पूर्वाग्रे प्रयमाभो मुनिवाधिकारातु वा भवत्येव । गेहं गेहमनुप्रविवमनुपश्यानुप्रविश्यास्ते ।
तृष्यसः कालेनान्तरे ||४/४/२६३॥ क्रियामन्तरयतीश्वन्तरः क्रियाया किस्मन्ननात् तृष्यते रस्तेश्व घातोः कालवाचिना द्वितीयान्तेन योगे
विछे प्रत्ययो वा भवति ।
गावति गाव: विधिहात्यासं गावः पचन्ति द्वयस्याः पिबन्ति । अन्य हत्या सम्यस्पश्यति अन्तर्मुहूर्वमा सम्पमपश्यति । बधादेः पूर्ववनान्तरे नृपस्पती | तृष्यस इति किम् ? द्र्घषच्य भुङ्क्ते । फासेनेति किम् ? योजनं तृषित्वा गावः पिवन्तियोजनमत्यस्य गावः पिचन्ति । अन्तर इति किम् ? अहत्त्वस्येष्यम् मतः । क्रिया क्रिशमेान्तरयतीति क्रियाग्रहणं न क्रियते ।
ग्रहादिशो नाम्ना || |४| ६६४ || प्रदिशेश्व नाम्ना नामशब्देन द्वितीयान्तेन योगे णमुप्रत्ययो वा भवति । नामग्राहमाचष्टे । नामादेशमाचष्टे । असमाये नामनिग्रहं नामानि ग्राहं नाम देवदत्तो ग्रामाचष्टे ।
1
मोऽव्ययेनानिष्ठोको जम्पत्य ||४|४|१६५॥ कृत्रो धातोरव्ययेन योगे णमुक्त्वा विस्ती प्रत्ययो वा भवतः अनिष्टायामुक्तो गम्यमानायाम् | ब्रह्मपुत्रस्ते जातः । किंतहि वृपल नीचेः कारमाचक्षे । कि सहि श्रीष कारमा बसिह इवल नीचैःकृत्य नीचः पृश्वाऽथक्षे प्रियमाय ब्रह्मण कन्या त गर्भिणी जाता। तर्हि वृष : कारमुच्पल कारमाचक्षे उच्चैः कृत्य उच्चः कृत्वाऽऽत्र क्षे नीचेनमप्रियमः प्रेयम्। अनिष्टशेषतादिति किम् ? वत्वा ब्राह्मण पुत्रस्ते जातः । नोचेः कृत्वा ब्राह्मण कन्या गर्मिणो जाता। अभ्ययेनेति किम् ? ब्राह्मण पुत्रस्ते जातः । किं तहि वृषल मन्दं कृत्वा ? ब्राह्मग कन्या से गर्भिणी जाता किन्नहि वृष वारं कृत्याच ? णाग्रह्णम्भयोः समासार्थम् । अत्यमा हिं वाधिकाराद्याप्राप्तं त्वाभ्यनुज्ञाने टोवत इति समासो म एव स्यान्न यत्वायाः तद्विधी टोक्त्यभावात् उत्तरत्र तुम
तिरश्चापवर्गे || १६६। तिरश्न इत्यनेनान्येन योगेन गम्यमाने वृत्रघाती इत्येतौ प्रत्ययो वा भवतः । अपवर्गः समनिष्ठा समर्तिको विराम इत्येके त्याग इस कारम् तिर्यक्कृत्य, विगतः । समान्य विरम्प वा उत्सृत्वा गत इत्यर्थः । अपवर्गइति किम् ? तिर्यण कृत्या कागदः ।
भत्वा
निर्म

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487