Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
..
अ. ७ पा. ५. सू. १६७-१७.]
अमोघवृत्तिसहितम्
भुवोऽनूचानुलोम्ये ॥४।४।१६७।। भू इत्येतस्मादातोरनूजित्यनेनाव्ययेन योग आनुलोम्ये गम्यभाने णम् क्त्या प्रत्ययो भवन: । आनुलोम्यमानुकूल्यं परचिताराधनम् । अन्नग्भावम्, अन्याभूप, अन्बरभूत्वा तिष्ठति । अनुकूलो भूत्यैत्यर्थः । . .
तूष्णीमा रा४।१६८|| तूष्णीमा योगे नुको धातोर्णम्-परवाप्रत्ययो वा मवतः। तूणीम्भावम्, तूष्णीम्भूय, तुरुणीभूत्वा तिष्ठति । जोपं तिष्ठतीत्यर्थः।
स्वाहात्तसा कृभ्यः ।।४।४।१६।। ज्यान तसित्यारम्प यस्तम्प्रत्ययः वाङ्गाद्विहितस्तदन्तेन मांगे बुम्मा घातुभ्यां णम् स्वाप्रत्ययो वा भरतः । स्वाङमक्तलक्षणम् । घचन में दाद्याथासंस्यं नास्ति । तेनोभाभ्यागुभावपि प्रत्ययो भवतः। पगार, मातीमानम्, मुखताभूय, मुखसोभूत्वा स्थितः। स्वाचादिति किम् ? सर्वतः खा गत: । तति किम् ? मुख कृत्वा गतः । तसे ति निरनुराधकस्य प्रत्ययस्थ ग्रहणं न बातोः सानुबन्धकस्य तस्य उपक्षय इति ।
चिना गाना ||४|४|१७|| पाणिति संशया था इस्मारमा तति घणः प्रत्याहारण धान व्या व (4) एष मेधाः परिगृह्यन्तै घणस्वव्ययेने ति युदासः । च्याविति व्यनिर्देशोधःणतेन २ यर्थवृत्तिनात्ययेन विना नाना इत्येताम्मा च मोगे कूभूम्य, मत्वा-पम्प्रत्ययो वा भवतः । मद्विषाभूतं त्या मतः । द्विधाकार, द्विधाकृत्य, द्विधा कृत्वा गतः । अद्विघाभूतः विधाभूत्वा स्थित: । द्विघामावम्, द्विधाभूय, विधाभूत्वा स्थितः । एवमैकमकारम्, ऐक.ध्य कृत्य, ऐक.ध्यम्भावम् ऐकध्यं भूय, ऐष ध्य भूत्वा, द्वेधशारं द्वेष कृत्य, है यम्मा. वम्, धम्भूष, धम्भूत्वा । द्वेघाकारं द्वेषाकस्वा, देवाभावम् , द्वेषाभूप, द्वेषाभूस्खा, दिनाकृत्वा, बिनाभायम्, विनाय, विना भूत्वा, नानाकारग. नानाकृत्य, नाना कृत्वा, नानाभाव , नानाभूय, नानाभूत्वा स्थितः। चावात किम् ? द्विधात्या कामानि गतः ।
शुष्कचूर्णरूक्षादाप्यास्पिपस्तस्मिन् णम् ।।४।४।१७१।। शुष्क चूर्ण रूक्ष इल्यलेभ्यः कर्मम्पः परापिपेर्यायोर्णम्प्रत्ययो भवति तस्मिन्यदि स १३ धातुरूपपदं भवति । याकपेपं पिन िाय पिनटीदर्शः । शुभ प पिष्ट: । शुष्क: विष्ट इत्यर्थः । एवं चूर्णपेपं पिना। रूक्ष पिनाष्ट। वाधिकाराच्छुकस्य पेषं पिनष्टीति घनादयोऽपि भवन्ति । प्रकृत्युपपदयोः क्रियाभेदाभावात् प्राक्काय॑ नास्तीत्यनत्याप्रसङ्ग एवं निधिः ।
ग्रहोऽहतजीवात् वा१७२।। अकृत जोव इत्येताम्याम आयान्यां यथा सहवं पराम्पा कृञ् पह इत्येताम्म धातुम्या जास्मयो वा भवति तस्मिन् घालायुपपदे । अतकारं करोति मतं फरातीत्यर्थः । जीवनाहं गृति जीवन्तं गृहमातीत्यर्थः।
लिमूलारकपः ।।४।४।२०।। नियूलादापात्परात् फातम्प्रत्ययो वा भवति तस्मिन्धामा परे । निमूलकाचं य.पति 1 निमूलं कपनीत्यर्थः ।
समूलायनश्च ॥४।४।१७।। सगू रसदादाप्यात् ग राजन्तः य च ५५ यो पा भवति तस्मिधातायुपपदे । राल पारा हन्ति । सातोयर्थः । सभूलाई कपा । रामूलं यापतीत्यः ।
करणात ४४१७५३ करणवाचिन: पराद्धन्तै म्यत्ययो भवति । तस्मिन्धानाथ पपई। पाणिया गिना trip गणमानामा । सिपाहन्ति । १५पातहति । हिमाल करणात पास्वादन विलिः । अस्मिन्नति नित्यसमासः स एव च धातुरूपपदं भवति ।
हस्तार्थाद् मृतुवर्तिग्रहः ।।४।४।१७६।। हस्तार्थास्करण वाचिनः परेम्पो वनुतिरहेम्पो धातुम्यो णम्पत्ययो वा भति तो परदे हलवर्स वर्तते । फरवत पाणिव बहुतन यांत इत्यर्थः । हस्तवर्त अति करवतं पाणिवर्त स्तेन दर्तयतोत्ययः। हस्तमाहं गृह्णाति ! कारबाहं पाणिग्राहं मृल्लाति । हस्तेन गृलातत्यर्थः।
स्थस्नेहमार्थात् पुष्पिपः ||४|४|१७७। स्वास्निहनाच्च करणवाचिनो ययासंख्य पात्युपेः विपेच पातास्तस्मिन्नुपपदे णम्प्रत्ययो वा भवति । आत्मात्मीयं जातिर्धनं च स्वार्थः । निघते न स स्नेह

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487