Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
म. ४ पा. ४ सू. १८५-८६] भमोघवृत्तिसहितम्
फर्मणोऽण ॥४॥४।१८।। कर्मणः परायातोः क्रियायो सयौ गम्यमानायो अण्श्ययो भवति । (मुम्भ पारोतीति) कुम्भकारी प्रति । गोदायो प्रति। युग्लुटोः प्राप्तगोवंचनम् । परस्यादृगाचीनपि मापते ।
लेतुमिच्छार्थ तुल्यकर्तृके ॥४|४१८६ा पातोलेंड्सुमो प्रत्ययो भवतः तदर्या क्रियाया वर्तमान इच्छार्थे तुल्म के उपपदे यस्मालातोमुमावृत्पद्यते तदर्थस्य चेत्कर्ता इच्छास्यापि कर्ता मवति । भुजीयेतीच्छति भुजीयति याञ्छति । भोवतुमिच्छति । भोफ्नु धाति । भोक्तुं अष्टि । भोक्तुमभिरुषति । भोक्तुं फामयते । ले तुर्भ बात इति तुल्यक के नियमार्थ प सुम्प्रहणम् । इच्छार्य इति किम् ? भोजको गच्छति । तुल्पमतृक इति किम् ? इच्छामि भुसा भवान् । क्रियायां सदर्यायामिति किम् ? हपठन् भवते ।
इति श्रुतकेवलिदेशीयाचार्यशाकटायन कृतो शान्दानुशासने वृत्तौ चतुर्थस्याध्यायस्य
धनुर्थः पादः ( समातः ) 1 ममासमिदं शासम् ।
१. थाधेति गु-के० म०।.

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487