Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अ.
पा.
सू. १५२-१५९ ,
भमोधवृत्तिसहितम्
यौदारपूरः ।।४।४।१५२॥ धर्मन् उदर इस्मताभ्यां कमैम्प परात् पूरयतेः प्राककाले तुल्यवतो ऽ णम्प्रत्ययो वा गवति । चर्मपुरमास्ते । बम पूरयित्वाऽस्त इत्यर्थः । उदरपूर पोते । उदरं पूरयित्या शेत इत्यर्थः।
वृष्टीयत्त्वेऽस्योलुग्या ।।४४६१५३।। माप्पात्र यतणम्प्रत्ययो वा भवति अस्य पूरेरूपारस्य चलया मजति यष्टीयरवे वाटेरियत्वं गम्यमाने। गोष्पदप्रो यष्टो देवः । गोष्पदपुर वष्टो देवः । सीताप्रटो देवः । सीतापूरं दृष्टो देवः । यारता मोक्षदादिपूरणा भवति तावदृष्ट इत्यर्थः । अस्येति किम् ? मूषिकापिलपूर यो देवः । उपपदोकारस्य माभूत्। गोष्पदप्रमिति प्रारदा केन वा क्रियाविशेषणे सिद्धयति । गोष्पदपुरमित्यणाचा वा। एवं मावजजीवमित्यादयोऽपि तम पम्बिधान गोष्पदप्रतारं गोष्पदप्रतमा पोष्पदप्ररूपमित्यापर्थम् । अन्यथा हि गोष्पद प्रतमित्यादेरेव' स्यात् ।
घेलार्थात्वनोपे:।।४।३१५४॥ चेला दाप्यात् परात् नोपे तो: तुल्यकर्तृकेप्रय णमयत्ययो या भवति वृष्टीयत्त्वे गम्यमाने । चे लफ्नोपं वृष्टो देवः । वस्त्रनोपं वसननो परिधातक्नोपं वृष्टो देवः । मारता चेलक्नोलित समुनगं भवति तावद् वृष्ट इत्यर्थः ।
तृतीयोपदंशः १५५|| उपपूर्वाशतेस्तुल्यकतके ऽर्थे वर्तमानासतीया सेन योगे णगप्रत्ययो या भवति । मूलकोपदशं भुङ्क्ते मूलकेनोपदशं भुयते । आर्द्रकोपदंशं भुक्ते । आई केणोपदी भुदरा । मूलका. युपदंशे: कर्मभुजेः करणम् उपदंशेरपि वा करण मेव कार्मणश्च करणविवक्षाऽस्ति । यथा सालान्यचति तण्डुलः पच तोति ।
हिसार्थातुल्याप्यात् ||४|४|१५६। हिंसा प्राण्यपकारः । हिसार्यापातोरनुल्याप्याद् यपासो तुल्यकर्तृकस्तत् क्रिपातुल्पकर्मणस्तृतोपायोगे णम् प्रत्ययो वा नवति । दण्डाघातं गाः कालपति । दण्डेनापा गा: कालयति। खद्धप्रहारं शवन जयति । हिंसादिति किम् ? चन्दनेनानुलिप्य देवदत्तं परिधापयति । तुल्काप्यादिति किम् ? दण्डेनास्य गोपाको गाः कालयति ।
तत्सतम्योपात्पीरुधकृषः ||४|४|१५७१ त तृतीयया सप्तम्या र योगे उप इत्येतस्मात्परम्पः पीड् र कृप इत्येते म्पस्तुल्यकर्तृकेऽर्थे जगप्रत्ययो वा भवति । पाश्वोर पोडं शेते । पानोपपीड शेते । भु जोपपीई परिरब्धयोस्तमोः । अजोपरोयं व्रजेनापरोथं माः स्थापयति । पाण्युररूपं घाना गाति । पाणावपकप घाना गृह्णाति । तृतीयासप्लम्मोक्यिविशेषः । उपादिति किम् ? पाइवेन निपोध्य तिष्ठति ।
प्रमाणसमासत्त्योः ||४|४३१५८|| आयाममानं प्रमाणम्, संरम्मात् सनिकर्पः समासत्तिः, प्रमाणसमासत्योर्गम्यमानयोस्ततोयासप्तमीम्या योगे पातोस्तुल्यकर्तकेऽर्थ णम्त्ययो वा भवति । प्रमाण-घडगलो. कप गण्डिकाशिछनत्ति 1 उघ गुलेनोत्कर्षम् । पफुल उत्कर्ष गहिकाश्छिति । ज्यामुलोकार्पग । बङ्गुलेनोलपम् । व्यङ्गुल उत्कर्ष गडिकाश्निनति। समास तौ-श नाई युध्यन्ते । मे पोग्राहिम । पेशे माग । हस्तग्राहं हस्ताम्मा ग्राहम् । हस्तयोहिमा अस्यपनोदम् । असिभिरपनीदम् । असिष्वपनोदंड्यन्ते । एवं नाम युद्ध संरभात सनिकुष्य युध्यन्त इत्मर्थः ।
तूर्णेऽपादानेन ||४|४|१५६॥ स्परणे पूर्ण स्वरेत्यर्थः । स्वरायो गम्यमानायामपाशननापायेऽवपिना यस्माद्वात्वर्थे प्रवर्तते, तेन योगे धातोर तुल्यकतकेऽयं णम्प्रत्ययो वा भवति । ग्योत्थाय पावति । शम्पाया उत्याय चावति । एवं नाम त्वरते पदन्यानि कतंपानि परित्यज्य नादुत्थानमावापेक्षो धावति । एवं रप्रापकर्ष प्रादपकर्ष पयः पिबति । प्राष्ट्रापको भाटादाकर्षम् । प्रगान भक्षयति । हूण इति किम् ? पाासना. स्थाय गच्छति।
१. -मिस्यादेव स्यात्, कम | २, अन्तरीयोपसंन्यानं परिधानान्योऽशुके, इत्यमरः, क. मा टिक । ३. भाईम्, क. म. टि.1 1. कल आगतौ चुरादिः, क. म.दि.।

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487