Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अ.
पा.
सू. १२-१३४]
अमोघवृतिसहितम्
४२५
सूयं भवान् यथाकममधीगीत, अधोताम्। आमन्त्रणे-ह भवामासोत, आस्ताम् । देवदत्तः पठेत्, पठतु । अधी? तत्त्वं नः प्रपोदेशः पादाः । प्रसीदन्तु पादाः । संप्रस्ने-किनु खलु भो व्याकरणमषीयीय, धर्मशास्त्रमधीयोय। किन खल भोः किरणमय, धर्मशास्त्रमध्यय। प्रार्थने-भवति मेध्याकरणमघीयीय, अध्यये । भवति मेऽध्यात्मशास्त्रमधीयोय, मध्य । लेटा बाधनादवृत्ताविह लुङन भवति ।
पानुशावसरे लेध्यप् ||१४:१७॥ प्रेपणं प्रथः । चलानियोगः-अनुशा । असिसर्जन मतिसर्गः । अवसरः प्राप्तकालता-निमित्तभूल कालीपनति: 1 एतेषु गम्यमानेषु धातोलेट ध्यप प्रत्यया भवन्ति । भवान् कटं करोतु । भवता खलु कटः कार्यः, कर्तव्यः, फरणीयः, कृत्यः । भवानिह प्रेषितः, अनुज्ञातः, भवतोऽवसरः कष्टकरणे लेङ, विधीयते चाग्रहण लेटा पपामबाघ नार्थग, अनुज्ञायां केचिरलेङमयाहुः । अति सृष्टो भयान प्राय गच्छेत्, दारं गन् । पूर्वसूत्रेऽतिसर्जनप्रहणमधीयते । प्रपे'लेटि विहितऽपि प्रेपग्रहण ध्यर्थम् ।। लेप चीन मुहती
पानुशालासरे पम्पमानेपु जन मुहूर्तादुपरि मुहूर्तस्य वर्तमानार्थे वर्तमानाशातीलङ्प्रत्ययो भवति लेट् ५५ च । अध्य मुहूर्ताच्छ भवान् कटं कुर्यात्, कस्तु, भवता खालु फट: कार्य:, कर्तव्यः, करणीयः, मृत्यः । भवान्हि प्रेषितः, अनुजातः, भवोऽवसरः, षटकरणे।
लेट स्मे ||४|४|१२६।। स्मशाने उपपदे पानुजायसरेपु गम्यमानेपु ऊर्च मोहूतिवे ऽर्थे वर्तगानासातार्लेट प्रत्ययो भवसि 1 लेयरपत्रायः । ॐ महतवान् कर करोतु स्म । भवान्हि प्रेषितोऽनुशातो भवतोश्वसरः काटकरण।
___ अधीष्टे ४१३०| ऊच्वं मुहर्तादिति निवृत्तम् । स्न उप पदेऽधोप्टै गम्यमाने धातोर्लेप्रत्ययों भवति । लेहोबादः 1 अनुसार राजन अणुशतानि रक्ष, शिक्षा प्रतिपद्यस्व ।।
कालयेलासमयेऽयसरे तुं वा ॥४|४|१३१॥ काल येला समय इत्येतेपू पपवेषु, अबसरे गम्यमाने धातीस्तुमसयो धा गति । फालो भोकम् । बेला भोक्तम् । समयो भोक्तुम् । अव महात् कालो भोवतुम् । वायवनःद्य याप्र.प्नं च । कालोमोजमस्म, बंला भी जनस्य, अवसर इति । काल: पचति भूतानि, काल: शहरति प्रजाः । पाल: सुप्ते जागति, बालो हिदुरतिनमः ।।
ले यदि ॥४।४।१३२।। यदि सति बालबेलासमा उपदेषु अबसरे धाताले प्रत्ययो भवति । तुमोऽपवाद: । काल: पद्गुनो भवान् । वेला यमुनोत भवान् । समयो यन्त्रीत भवान् ।
४११३३। अति प्रकृत्यर्थस्य का विरोपणम् । सम्यमाने घातोलें.डपत्यसो भवति पपौ च । भवान सल ह
न खलु पन्या वत, कन्यादा बौना। भवता खलु कन्या चढल्या । भवान्
वत. क. खलु छेदसून दहेत्, बछेदन नाय । भवता खलु च्छेदसूधे बोढव्यम् । भवानेताहति । लेङ्ग, विपीय तृव्यग्रहण ले सुध्यपो र बाधनार्थम् ।
णिन्ध्यपावावस्यकाधमण्यं ।।४।४:१३४॥ मावश्यक मापमण्यं च यमाने धातोणिम् ध्यप च १.किमर्थं प्रेपादिशु थ्यपी विधीयन्ते । सामान्येन भावकमजविहिता येते गोपादिनन्यत्र च भविष्यम्तीस्याशपाह-ध्यमित्यादिना। २. विशेषरिद्वितन टाटा) ऽनेन बाध्य तन्मादित्यवमर्थः क०म०र० । ३. विधिपयोः को विशेषः ? केचिदा:- अहातज्ञापन विधिः । अप्रवृत्तप्रवतन पाक० स० टि | . कालो मांजनस्येशुन रस्माद भुना भवानसिप्रेपो गम्पो । सतश्च नेपादिकमिह मानातव्यविनायः, प.. मदिः । ५. अहंतीत्यहा भय ६५र्थः, सस्मिन् 1 2० म०टि । ५. भय फस्मात् नृथ्यपी निधीयो। यापता सामान्यन्द विहात्यान तेनैव भविष्यन्ति । योऽयमिह विधीयते तन वाधा मा भूदिति । ७.पोषा. त्याद गुरुषोत्तमान युनिति बुम । उपाधिरय भावकद्वान्दो नोपपदः । उपाधिरिति प्रत्ययाविशेषण इत्यर्थः । उपपदाचे विकार्यहारीति निनापर न स्यादित्यभिप्राया। भारावश्यक त्या प्रतिपादिनगन । आवश्यकमु धिन पदमिति तदिहातिदेवोपचित्यमावश्यकस्य वेदितव्यम् । तेन सह निदेशान् अधमपयंमप्युपाधिरेय नोपपदम् । यधायक मुधिरचं सत्यपि उपपदमसिह इति समासो न स्यात् । सिध्यति न चान्यवक्षमस्ति । यन स समासः स्यातयो भन्यत तं प्रत्याह-समासो मयस्यसकादित्वाशित कम दि० ।

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487