Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 429
________________ १4 शाकटायनव्याकरणम् [.. पा. ४ . 11-१६६ सम्भाव्ये ऽलम्पर्थात् ||१२|| सम्भाध्ये प्रवे यतमानाद्धातोः लेप्रत्ययो भवति बलम्पावर्षाच्चैदलं भवति न स्थापतः । 'अपि पर्वत शिरसा भिन्द्यात् । अपि द्रोणपापं. भुञ्जीत । अपि मासमुपवमत् । अपि पुण्डरीकामवामिहाघीयोत । सम्भाव्यत एतच्छत इत्यर्थः । अधमर्थश्चेहालं परिगृह्यते । * जलमोति किम् ? निदेशस्था में प्राण गमिष्मति 'ग्राम नगरं वति देवदत्तो जिनदतो वति वा प्रतीपते । अपिति कि ? अवरत्तो धर्म करिष्यति । शब्दस्य द्वाबात्मानो अवः स्वरूपच तर स्वरूपव्युदासाथैमर्थ ग्रहणम । मलेनिमित्तमस्तीत्यवती लडपि पचहतो नापतिष्यत । "आशंस।भिलायो भविष्यकालासम्भावना पुनः श्रमानं मात्रिकालाविपश्यास्पसम्भारमोविशेषः । धातृको वा यदि ॥१२१|| धानूना सम्भावनाव व नेत्र सम्भावनाया की प्रतिपाइने राति सम्गाय वर्तमानावावरलम्पश्यति ले प्रत्ययो वा भवतिः अदिदश्वेन्न प्रयुज्यते। पूर्व नित्ये प्राले विगः । सगाववामि श्रदय प्रत्येनि अबकल्पयामि भुगोत भवान्, अाक्त भवान् । धानुन बिम् ? मग गत शिरसा भिन्यात् । भयरीति किम् ? सम्मानमामि सद्भुजीत भवान् । म वृसो पदसम्भापयाम्पभोक्ष्यत भवान् । सतीच्छार्यात् ।।१।४।१२२॥ सति वर्तमाने वर्तमानादिच्छार्याशातीलङ्प्रत्ययो भवति वा । इच्छेत् । एन्छति । सश्यात् । वष्टि । कामयेत । कामयते । वाञ्छेत् । वाञ्छति । गोऽपि जात्योलडित्यादावपि परत्वायमेव विकरमा । भने चेति वचनाद लाइन भवति ।। पारस कलकारली ॥३०११६।। का कार्य है । करोतीति कारण हनिमित्तम् । अन निपातनावनो योर्धश्व । वस्यति फरकारणे पार्थे वर्तनानाद घातोड प्रत्ययो वा भवति । यदि गुरूनुपासीत शास्त्रान्तं गच्दैन् । यदि रूपासिष्पदे शास्त्रान्तं गमिष्यति । दक्षिणेत चंद्याघात् न शर्ट या भवेत् । दक्षिणेन हास्थतिम शक पर्यावविष्यति । वस्य तोति किम् ? दक्षिणन वेद्याति न शकटं पर्याभवति । अवतो लेड, । दक्षिणेन चेद् यास्यते न शकट पर्याभविष्यत् । ___कामाविष्कार चिति ॥४४१२४॥ यस्यति बेति निवृत्तम् । काम इच्छामिप्राय:' । तरयाचिकारे प्रवंदने प्रातील प्रत्ययो भवति अधिति कचिच्छदाचेन्न प्रयुज्यते । कामो मे भुजजोत भवान्, इच्छा मस्त भवान, अभिवायो में भुनीस भवान् । अनेन परस्य स्वाभिप्रायो निर्वधते। अकच्विति किन ? कांच जनोवति ते माता कवि मोवति ते पिता।। इच्छार्थ लेइ लेद ।।४।४।१९५६। इच्छार्थे उपपदे कानायिकारे घातलेङ, लेट इत्येतो प्रत्ययो भवाः । इन्छामि कामये प्रार्थये भुजोत भवान् भुक्तां भवान् । कामविष्कार इति किम् ? ६च्छन् करोति । अत्रावृत्ती पर भ्यालेटा मल, बाध्यते । केवल हि लेविधौ लुङ्वचनं सावकाश मेवमुत्तत्रापि । विधिनिमन्त्रणामन्त्रणाधीटसम्मश्नपार्थने ॥४१४।१२६।। विधिनियोगः । तामिया । गानन्त्रर्ण यकामदारत: कराव्यम, कतईष्वज्ञापनमित्येके । अपीg:-कारपूधिका व्यापारमा । सम्परन: सम्प्रदारणा मुसा वेदनम् । प्रार्थना यात्रा। एसेच प्रत्ययाविशेषणे धातोडलेटो प्रत्ययो भवः। विधो-द मायाम् जगत्,ि कोदु । ग्राम भवान् गच्छेत्, गच्छतु । निमन्त्रणे-सध्यासु भवान् नियमें कुर्भात १. म यत्पतभेदन सामान्य पुंलि संभाव्यते तस्य विधत ए ये स्थयितथरमारपर्याप्त सम्मापनम् । न म दि० । २. या समागम् मायशव्दतीयमानम् । अमरतु नासि । तेन भविष्यत्कालविवक्षायो भवति । कमटि । ३. कोऽधा, 30 कि। ४. दक्षिन मान हेतु', पर्याभवन हेनुगन्, हा कार्यवधः, २० मा टि०। ५. हेतुमदेतुभूतक०म० दि०। ६. इत्यनान्तरमिति दोपः, क. भ.टि . सलकाराणामपवादः, क. मटि०। 4. सर्वलकारापासपवादा, क. भ.दि।

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487