Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
शाकटायनम्याकरणम्
[ श्र.
पा.४ सू.१००-११
लेनि गरे ऽनुत्ती भूते चलकरा४।१०।। सेतो 15 कारणसामग्रो नामित गाव नातिगत 17 | लेटारोऽवृतो भूते परस्पति पापलगानालासोरायो । पदि समुनुमानित बास्त्रातमामिप्यत । दक्षिणेन चेदयास्पद न शकट प भियिष्यत् । यदि 'कमलकमाह्याम्पर न शटं पर्यायनियत् । पदि मत्ामोप आसियत घृतेनाभोयत । हेतुभूतं गुरूपासनादिफलभूत च शास्त्रागमनाविभविष्यत्व त कमुपलम्पयं प्रयुज्यते। कार फलं जा ले निमित्त भने न क्षमो न श्रो तत्र भवातामादाय कृतमाथिप्यत । अग्लामश्रिद्धे दृधे ममा भश्तः पुत्रोकार्थी चक्रम्य मागः अपरश्वातिधार्थी यदि स तेन दुष्टी भविष्यात् अय भोक्ष्यत उताभोघमत न तु दृष्टोऽन्येन पया गतः अत्र वाढेऽप्युते न पर्या भविष्यत् । प्रतेनाभाय तो इति नञ् चुतविरिष्टस्यावृत्तिः । भूने चेति भासवृत्यर्थः।
या शेपात् ॥४||१०६॥ भूते इति वर्तते । शेषशादित ऊवं लेनिमित्त एतस्मिन् गले वृत्ति के बागानाद्धातोर्नु इयत्ययो वा भवति । नित्य प्राप्त विकल्पः । तेन पूर्वेग भुते यादेपुते ले इत्यादी गति । कथं नाम नायः मानापार तत्र भपानादाय कु.तम विष्पत धि । थावन नायपाप्र.पाल। बाथं रोवेत वो घिमागहे । सायोपादिति किम् ? कालोऽयमभापत भवान् । भूत इति वि.म् ? भविष्यसि नित्यमेव ।
गहेऽपिजात्वोर्लन ||४११०|| अपि जातु हरयेत योरामदयोती गहें क्षेप गम्यमाने लट् प्रत्ययो भवति । नाले सामान्य सरत्याकाल विशेषविहितानपि प्रत्ययान बायते । एवमुत्तत्रापि । अपि तत्र भवान् गतानि हिनहिल जानु ता भवान जानि हिनस्ति यति संयतः सन्नानागारे ता भवानादाय कृत सेवते जात प्र दाय वृत्तं रोबोधिगहीमहे । अन्याय्यमेतत् इह लेड निमितो लद न भवति ।
कथमि लेङ्च वा ॥१॥४.११११ कशब्द उपपदे धातःगहें, गम्यमाने ले लए च प्रत्ययों वानरतः। बावचनारयात्रा घ। कई नाम तत्र भवान् भूनानि हिनस्ति । कथं नाम तक भवान भनाईन 'हिस्यात् । हिसिष्यति । सिरिला । अहिसीत् । अहित् । जिदिस । अत्र लेनिमित्त मस्तीत्यवृत्तो लूट भवति । क.थं न तु भवान् शाहिरिपत् ।
किंवृत्ते लेड्लटो ।।४।४।१.१२|| किंवृत्त समपदे पायां गम्यमानायां प्रातोनित्यं ले लूटी प्रत्ययो भवतः । कि ताभवाननृशं वगात् । किं तत्र भवान्तं वक्ष्पति ! को नाग कतरो नाम कलमो नाप यस्मै तत्र
१. गावच्या कालादिपयमानम्। मायव्यदपर्याभानम् । हगुहं तुमसानुभूतं घप.मलकाहानं लिनेन बुद्ध्या तदति पत्ति च प्रमाणातगवाम्य, वना वाक्यं प्रयुक्त-यदि कमलकमावास्यनन शकर्ट पांगविण्यात । गोमतोगलगतापांगपन यो मरिष्यविषयोः अतिपजिस्तिो वायगार गम्यो । क्लिन या योध्यो- अर पाक कमलकाहाने सति शकटस्य पर्याभवनं हा मायिनःऽपि कमलकाहानस्य शकटापर्याभवनात भूतन्वं लिमन युदध्वा लिङ्ग पुनः कमलकाद्वानस्वसामान्यधर्मदतिपतिजेचि गलकाहायस्य वाकटापर्याभवन चातिपत्तिहतन्न कमलकादानस्य चातिपत्ति कमलकस्य देशभरागमनादिना रानावगम्य शकट पर्याभवनस्यातिपत्तिमरि शकटस्य तु गुरुतरमागरीपणादिना इत्तो वाक्यानिति । अदि कमलकमाखरस्य विस्यवमादिवाक्यात् क.. म. टि. । २. वय॑ति फलकारण, इनि वक्ष्यमागत्यान् कमटि । ३. अन्नामधिद्वेऽन्य प्रापि, क. म.दि । १. लश क. मटि । ५. मांदायामाह । नाभि विधी । लूटापे याचिति वक्ष्यति । प्रागेतस्मिन् सूत्रावधेयर्यानीत ऊचमनुकमिश्यामः । क. म. रि।६. वर्नमाने हुन्छः कार सामान्मे न प्राप्नातीति विधं यते कावविशेषनिहितानपि प्रत्ययानयं परत्वादस्मिन्त्रिपय बाकी। क. म. टि.। ७. कालसामाम्य इत्यनेन भविष्यतीत्यादः कालांवमति दर्शयात । ८, शूने कालयिोपे कर दिया मिनाः । अविष्यति ललि हो तान् सा-(म्)याधेत) इत्यर्थः । क. मटि । ३. सर्वककाराणाम पवादः । एंग्रहण लट! निवृत्यसंम् । वृत्तमाणेन तदिगम्यन्तीमाद- डार-इतमौ चेति । क० म० टि.1

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487