Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अ.पा.सु. ११३ - १६५]
भोवृत्तिसहितम्
भवाननृद्धं ब्रूयात् । अनृतं यक्षपति । लेनिमित्तं तत्रास्तीत्यत्ती लुङ् भवति । किं तत्र भवाननृतमत्रक्ष्यत् ।
अर्पावेऽन्यत्रापि |||४|१३|| वर्तते। अमर्दोऽक्षमा अश्रद्धाभावना 1 अन्य असे शब्दशत् किवृत्तेऽनुपदेऽथद्वयोर्गम्यमानयोधनोट प्रत्ययो भवतः श्रत दाद्याचापं नास्ति नास्ति किं तत्र भवान गुलीयात कि त भयागतं प्रहीष्यति । अतिवृत्तेन क्षमे मम में षिमिष्या नैवदस्ति तत्र भवानामादतं गुडोयात् होता किंवृतेन श्रयेन सम्भावयामि नावकरूपयामि किं तत्र भवानदत्तं गृलाद ग्रहीष्यति । अकिवृतेन श्रये तत्र भयान्नामादसं गृहोयांद् ग्रहीष्यति । अन्यत्रापीति किम् ? अर्थात् प्रकरणाङ्काऽमश्वद्वयोर्गम्यमानयनिरुपपदाती भूताम् । अवृत्ती भवति । न क्षमेन
सवागामीपत्
४२७
I
किंकिलास्त्यर्थयोल्ट ||४|४|११|| कलश य गोगन्यदोषवंशागत वा वचनाद्यानि मे किन गाय तत्र भवानरूपणं प्रसंविष्यतं । अस्ति नाम भवति नाम दिले नाम सत्र भवानक अत्र ले नास्तीति लृङ् न भवति ।
यद्यदिदा जाती ले ||४|४|११५|| यद् यदि यदा जानु इत्येतेपदे अभियो मानोतयो भवति । लूटोपवादः । न क्षमे अर्थो में न श्रनप्रत्ययो में यत्तत्र भवानकल्य संबैत्, यदि तत्र भवानकल्प्यं सेवेत, यदा तत्र भवानकल्यं सेवेत जानु तथ भवानकरूप्यं सेवेत निमित्तवास्त्यवृत्त वृद्ध भवति । यदि तत्र भवान्कल्सेवित ।
गऽपि च यच्चत्रे || ४|४|११६ ॥ यच्च यत्र इत्येतयोस्तदयोगी गम्मानयो जियो भवति । अनपयोदपवादः । सर्वलकाराणाम् । न क्षमे न हि यच्च तत्र भवानाकरोत् । तत्रवृतो भवति । दव तत्र भवानाक्रोधयत् । तत्र भवान्नाकोत् ।
कि
विध्यते ।
चित्रे ||४|४|११|| विना विस्मयनोयम् ।
यच्चयत्रोपोगमाने
1
दशेषेऽपी ||४|११
धातोर्लेंड् भवति । चमाश्वर्यं गच्दती भवयं सेवेत । यत्र तत्र भवान् अकल्य्यं सेवेत । अयुक्ती लू चित्र बच्व तत्र भवरात्र तत्र भवानप्यन सेवियत घोषविभाग उत्तरार्थः । पदे वत्रे गम्यमाने पाती भवति यदि शब्दश्चेत्र प्रयुज्यते । अश्वपन्यो नाम पर्यतमारोपति वषिरो नाम व्याकरणं श्रप्यति मूको नाम धर्म कयविष्यति । शेष प्रति किम् ? यो । यो पूर्वयोगः सावकाशः द्यये तुमच्यत्रयोरपि पत्त्यादयमेत्र स्यात् इति क्षेपग्रहणम् । अपदात्रिति किम् ? माश्चर्य यदि स भुञ्जीत - श्रद्धास्यस्तीति लेनि भित्तं नास्तीति न लु ।
वायुले ||४|१६|| वापरत इत्येतयोनित्यया भवति । बि कुजत कुवारी। एयधीयीत वाढ इति किम् ? आप दास्यति द्वारं तदण्ड पतिष्यति । अत्र प्रच्छादनं प्रश्नार्थी | उतायलस्य बलबानूत बालस्य पण्डितः । उत्तानुत्रस्य वेदज्ञः पुत्र जनक जायते । दिवः । अवृत्त । भोत उतामोदपत
3. एतेन किंशकिलो प्रत्येकमुदवं निरस्यति कस्मात्पुनस्तयोः प्रत्येकमुपपद न भवति केवलस्य शिव्दस्य किलशब्दस्य वामपत्रिद्वयोर्वृत्वसम्भवात् । समुदायस्य च सम्या | केहि। २. पूर्वस्य निभितमि नारतीति दृढ एवं विधान मंत्रान् तत्र भवान् पू च भगवानिति । ४. वाशेवादिस्वारस्य एतस्मात् सूत्रीय शेपः कम० दिए । ५ अत्र अश्रायश्रियं गम्यते । क० म० दि० । ६. रास्यः क० म०क्रि० ।
त्र

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487