Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 426
________________ -- १. ४ वा. ४ सू. १०४ - १०० ] श्रमीषवृत्तिसहितम् क्षिप्राशंसार्थं लूट ले || ४|४|१०४ || शंस्येऽर्थे वर्तमानाद्धातोः आशंसार्थेोपपदे संख्वं नृट् ले इत्येतो प्रत्ययो भवतः शंस्ये सद्भूतयदित्येतस्य लुटश्चापवादः । उपाध्यायश्चेदा गच्छति आगगत् आगमिष्यति भागन्ता नियमाशु स्वरितं शोधमायाध्येष्यामहे । आदांसे "संभावयेवकतोय | द्वयोरुपपदयोर्लेंड् भवति । शब्दतः परत्वादाशंसे य ४२५ श्रवाषविधि कम्मतीयेनाव्यवहितकाल: अविच्छित्ति पछि प्रतिबन्धवान् सन्ततः । वासने अवच्छितो वायने वर्तमानाद्धातोश्चैव प्रत्ययो भवति । नागद्यतनः । व्यासन्ने -येयं पोर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावदिष्ट प्रावर्तत । येवं पौर्णमास्यागामिनि (मा) एतस्यां जिनमहः प्रत्रयते । यावज्जीवं वृषमन्नं दत्तवान् । यावज्जीवं धूपमादन्नम् दास्यति 1 जो युवापयिष्यति। अद्यतनानुवादेन पद्यपि न कश्चित्प्रत्ययो विहितोऽस्ति तथाच दृष्टो द् डादिर्भूतभविष्यत्सामान्यत्मनो विधीयते । इवशब्दो यथाविहितार्थः । तेन यथाकालं विधिर्न भवति । अद्यतन प्रत्ययवाधनार्थं वचनम् । मागे वस्त्य त्यर्थः । अहोरात्रविषये चनोऽवधी ||४|४|१०६ ॥ अवधी सति भोक्ष्यामहे द्विः सूत्रमध्येष्यामहे । हुन भर्शतदिति 1 t तस्मिन्र्तमानादातर प्रत्ययविधिर्भवति नानद्यतन: जनहोरात्रे न चंदती भवति । आविष्टपुरा गन्तव्येऽस्मिन्नध्वनि पोदनस्यावरस्ताद् द्विरोदनं ज्ञानामिति वस्ताद विरोदनं भोक्ष्यामहे द्विसूत्रमा किम् ? विष्टपुराद्येऽस्मिन्ननि पौदनस्यास्ताद् द्विरीदनभुन द्विः सूत्रमध्येमहि । तो संपत्सरेश्वरस्तावाग्रहायण्याद्विनमशुमहि । द्विः सूत्रमध्ये नहि मनहोरात्र इति किम् ? आगामिनो नःसस्यात्ररस्मिन् एवन्दशये द्रिः सूत्रमध्ये हम है । आगामिनस्त्रि शात्रस्यावर स्मिन्नम से द्विः सूत्रमध्ये तास्महे । त्रिशद्र श्रावयवार्थमासविषपोषविषय एत्रेति तत्रापि प्रतिपेधः प्रसज्यप्रतिषेधःत् । माहोरात्रा प्रतिपेये पशतप्रतिषेधयोरस्ति विशेषः । अव इति किम्? नापिष्टपुराद् गन्तव्येऽस्मिन्नध्यनि त्रिम आगामिनि संवत्सरे द्वि: सुषमा अवयिति किम् ? योऽयमव्या निरवधिको गन्तव्यस्तस्मिन्पोदन स्पः माहितास्महे । योऽयं निरवधिककाल आगामी एकस्मिन्नवस्तारा श्रायाः सुत्रमध्ये अप्राविच्छित्यर्थं वचनम् । बसन्त विहि पूर्व सिद्धम् । देशकालयस्यं विधिरोग्राद्भुतरथ च "काला 1 L वर्तमानालासोर । अविि काले परे वा ||४|४|१७|| अब सति परस्मिन्काले वारले आगामिनः संवत्रारस्य आग्रहायण्याः परस्ताद् हि सूत्रमहे । काल इति किम् ? पुरा तस्मिनि पुरस्तादव निंमुत्रमा वरस्तादाबादण्या रात्रवती किम् ? अती । अहोरात्र इति किम् ? आगामिनी मानस्य परता अति किम् ? चोऽयं निरवत्रिक काल: आगामी एहिमन् परस्ताद् आमविच्छित्योरपि अस्मिविषयेऽयमेव विकल्प इति सूत्रम् । पर इति किम् ? आगामिनि संवत्सरे परस्तादायया। निरन्तरमध्यत दशरात्रे निरन्तरं आग्रहायण्णा निरन्तरमा २. सूपोऽवकल्पने खुरादिः । २ भूतानद्यतने मविध्यद्यतनेऽनयतने ही विहिती | तयोः प्रतिषेधः क्रियते । क० म० दि० । ३. प्रबन्धवान् सरः ६० म० । ४ पोर्णमास्प्रन्तरेण अव्यवहिता या पौर्णमासी वामधिकृत्याह श्रेयमिति । सा हि यद्यप्यमावास्यया अन्याभिश्च विधिभिव्यवहिताध्यापि तुल्यजातीयेन पौर्णमास्याख्येन कालेन अव्यवहितत्व सामीप्यं नातिवर्तते । क०स० दि० । ५ भूतायतने लक०म० दि० । ६. क०म० पुस्तकयोर्नास्ति । ७ नायथा क०म०८. अनेक क०म० दि० ९. मविष्य लुड्क० म० टि १० इह सूत्रे देशा मर्यादा उत्तरसूर्य कालकृता मर्यादा त्यर्थः । तत्र च विशेष पश्यति । क०म०टि० । ५४

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487