Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 424
________________ FRESHSANS A अ, ४ पा. ४ सू. ८९ अतिसहितम् को भ्यादिभ्यः || ४|४|१||यादिजग नवति । धनपादः ॥ इदितम् आशित छात्रस्य घनम् ? हया दाषः अभ्यादिभ्य इति किम् ? भयम् । वर्तम् । करणाधारे चानट् ||४|४|१०|| दिम्यो धातुभ्यः करणे आधारे अधिकरणे चकाराभावे चार्थेनट्प्रत्ययो भवति । घञाद्यपवाद: । करणे-विचयती इष्मनश्चनः । फलशासनः । अविलयनः । गः पाशस्थोऽस्मित्रिति ) दागम्मानम् अधिकरणम् । गोदोगी। रामानी। राजदभाव - रानम् । जन्वतम् | शयनम् आसनम् । राजमोजनाः शालयः । राजासिसि कृमिति सिद्धम् पयःपानं सुखम् ओदनको सुनित्यत्र पयःपानमिति दृश्ये: शरीरमुत्रमिति नारभ्यते ष्टिविसियोरेवेन टिकारस्य प दीपः । निष्ठयतिधेन निशी निवनमिति केचित् । 4 पुचान्ति प्रायः || ४२९२॥ तुमी नाङ्गिनादि पायो कराचरण भवति प्रायः चिन्न भवत्योत्यर्थः । करणे - प्रच्छासेनेनेति "प्रच्छदः । उरच्छदः । दतच्छदः । लव करः । अधिकरणे एवमकुर्वन्तीवाकरः आः आः पुन्नाम्नोति किम् ? हरणो दण्डः किम् ? प्रसादनन् । प्राय छवि किम् ? दोहनः । प्रसादनः । घकारः बेयुपसर्गस्येति ग्रह विशेषणार्थः । ויר પૂ गोचरसम्बर पनि कपालभगवहम जयपजापणजिगमम् ॥ ४२११५२|| गौचरादयः शब्दाः रोपवादः । गावश्वरत्यस्मिनिति गोचरः रन्त्यनेनेति सवरः कषन्ति तस्मिन् कपः । निषधः खलः। भवः । बहु । अजः । उभः पणः । निगमः । पदमिति मुदपिन सिद्धम् । हलो चन् ||४|४|१३|| तो करणारयोः पुत्रानि प्रत्ययो भवति पादः ॥ वेद: वेष्टः | सुन्दः | नेगः । वेगः । अक्षमार्गः । विमार्गः । आरामः प्रसाद: । आपकः । प्राय इत्येव । आकः दोन सुत्रोऽवात् ||१४|६|| तु स्तु इत्येताभ्यां करणापारयोः पुत्रानिवत्ययो भवतिताः। अवस्तारः । समश्च नः || ४|४|१९९५ पराकरणाधारको प्राविभजति सं अवहारः । 1 जारदाराध्यायस्यायोन्यावानायाधारावायाः ||४|४|१६|| जा शब्दाः करणापारयोः पतिः दीयते पुमानेनिरिति दाराः । अपोऽस्पियः । दानीयस्यापार पाय अतिउपाय एत्यवयत्यस्मिन्विवायः । क० । १. मधुकृत्यनेनेति ० २०९ परस्मिन्निति शयनम् क०स० [हिं० ३. आ स्मिक्षिति, आसनम्, क० म० दि० । अधिक्रियमिति फ० म० टि० ५ मिति गोदीनी ००० ६. विजाः पमिति क०म०टि०० सवधीयतेऽस्वमिति क०म०दि० ८ राजानो धीयन्तेऽस्यामिति, क० म० दि० | ९. सविनम्, सेवनम् ॐ०म० दि० । १०. त्रिजन्तादः क० म० दि० । ११. मार्गः ० ० ० १२ वा घटतीर्थ क० म० टि० । १६. नियति अनेनेति न्यायः, क० म० ।

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487