Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 425
________________ २५ शाकटाय नव्याकरणम् श्र, पा. सू. ९०-१०३ उनमोऽजले ||२७|| इति उत्पूनिभ्नतेनों का या निगात्पते करणाधारयोः पुनाम्नि, अजले जयनियन ने पापों भगति । जलं त्तेन नोच्यत इत्यर्थः । तैलोद। मृतोताः । अजल इति fr'आलोपा । उ सनः । जलप्रतिषेधार्थ आरम्भः । चलोडसोजवा ! खातो: करणाधारयोः पुनास्नि अह, डर, इक इक्वक इस्पते प्रत्यया भवन्तित चकाराधञ्च । आसनः । आखः । आरसरः । माखनिकः । आखनिकवकः । चजि-चालानः । बहुवचनकाराभिवत्यर्थम् । दुस्स्थीपतः कृच्छाच्छे खः ||४|४|६६मारणाधार इति निवृत्तम् । वृ. दुःसम् । अ. वृज सुखम् । कर्मपृत रः, अनावृत्ति सु ईपदित्येताम्पो पराधातोः खप्रत्ययो भवति । पलायनबादः । सम्मवापेक्षा विशेषणग। ६ःखेन शय्यत इति दुःशयं भवता । सूखेन दाखत इति समयम् । ईपच्छ भरता । दुष्करः । शुकरः। पर कटो भयता 1 दुस्स्वोन्त इति विम्। पुषण कार्या । पृमाकृच्छ इति किम् ? ईपहलम, अल्प लामिप्यतः । खकार उत्तरत्र नगर्थ: । खाति विशेषणार्थश्च । च्चो कोऽध्याद् भूटानः ॥४।४।१००|| च्वाइलाई यो दुस्स्त्रीपद्भ्यः पराकायाचिनः आप्पाजावादारच सयौ पर्थ बतमानात परो यया भवतः कृत्रश्य सनत्ययो गवति । दुःखेगा. नाइयेनायेन मान्य दुपाययं भवता । सुसेनानास येनाढयेन भात्य स्वायम्भवं भवता । ईपदाढयम्भव • भता । टुगोगा मामा आउषः गिते दुरादयरो देव दत्तो भवता । सुखे नानादशः आढयः क्रियते इति स्थायरा । पराशरो देखतः भगना । सुकराराणि वोरणानि । गुरुरः कटो वीररिति वीरताना करणपत्रियता । वापिदिकम् ? दु.खेमपः क्रियते । श्रातोऽनः ॥शादा१०॥ नार्थम्यो दुल्वोपदयः परादाकारान्ताद्धातोरनप्रत्ययो भवति । खागपादः । गुलिम् । सुग्लानम् । पदरजानाम् ! दुम्लनिन् । मुम्लानम् । ईपद्मलानाम् । शनिम् । मुन्नाला । ईज्ज्ञाना । गुः । गुराग । ईपत्यानम् । दुर्शन घोः । गुपाना । ईपद्धाना । शास्युधिशिवृषिभूषेः ॥४४।१०२।वृच्छिा कुराको दुस्तीपद्भ्यः शास सुधि द्वापा पृपि पि इत्यंत योऽनगो गति । दुःशासनः । दुर्योधनः । दुर्दर्शनः । दुर्धर्षणः । हृदि दुर्भयप मुदन् सरोपः । योगविभानामनिरयो वितव्यः । या दम्प्युपपन्नं भवति । दुवंशों हि राजा का कार्य विपर्यासमासाने: कार्यो । अर्थविष्ट गर्भपभोगटानोन्मुखत्यमिति । घाऽशंस्ये सद्भूतवत् ॥४।४।१०३।। प्राप्नुमिष्ठमाशंस्यमभिप्रेत प्रशारितमित्यर्थः । तस्माउथें वर्तमानाबाठोः सदभूत वा प्रत्ययो भवति । आस्पस्य भविष्यमादयमति देशः। वाचनावयास च। जापान आग, आग3:, आलिम्पनि, आपन्ना, युक्ता अबीमह ागीमति, पाना असाम। गाम्मानिदेशोऽयं न विशेषस्येति ललिटो न भवतः। प्राय इति नि? नायनियनित सदा देवदत्त झामतोमि अयभागनहामि, आपनसमेत मा विदि। जयगामाग गया तानियासि, अप51मि , आगन्तुमेव गां रिति । अपमामात दशि समीप सिमामा वृसिया पायां पोप इति नारण कार्य यो कापिका इति यमान. सानो बनानमारम्प । देवरो निष्नाः गानाः इति मिदं वृत्वमभिधानम् राम ययानासमेव प्रत्यः । बामगा गावात, पो भविता, कूपोऽभून्, कूप ात. सपा बभूव तत्वाला तापमा प्रत्ययाः । १. जनमुदच्यतेऽनति क० म० दि० । २. अस्युमिति जानि निर्देश इति दुराव्य यस्युनामिरि समुदायस्य स्मारक मिति समस: । फ. म.हि३. - शरद गुत्तियंदा क० मा । ४. कारणोपचार कान।

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487