Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
.insistant
अ. पा. सु. ६७८.]
भमोधयत्तिसहितम् ण्युक्षः ॥
४७॥ पादुक्षेश्च धासोन्यसिहारेऽर्थे वर्तमानादर्तरि स्त्रियामर्थ भावे अप्रत्ययो भवति । अनाकारापसदः । 'यवचोरी । नावची : स्यात्युक्षो वर्तते । योगविभागो निस्वार्थः ।
बज्यजः क्या ।।४।६। सन् यज इत्येताम्यां धासुम्याम कतरि स्त्रियां भावार्थ क्यप्प्रत्ययो भवति । ज्याजना । विगुत्तरार्थम् ।।
नाम्नि भृतः ४४.६६|| शुओं धातोरकर्तरि स्त्रियां भावेऽर्थे नास्ति पयत्ययो भवति । भृत्या । नाम्नीति किम् ? भृतिः । शाकि ? भाया । समनिषदान पर विद्रोणपुगशाङः ॥
४७॥ योगविभागार भाव इति मिवृत्तम् ।। सज् निपद निपद् ग विद इण पत्र शाह इत्यतम्योऽकर्तरि स्पिनामर्थ धयत्ययो भवति मानि । रामजन्ति तस्यामिति रामज्या । पिया। निपद्या । मन्मा। विद्या। रया । मुला । शरण। विचित् निपद शिति पनि रिपन्ति तल्पामिति निपत्या मांतः । समितिः। बासुतिरिति बहलाकारात् ।
नशक्तिन् च शा७२।। कुनोऽकतर स्लियामर्थ श पिनन् इत्येतो प्रत्ययो भवतः । चकारात्मप् च । क्रिया: । मुतिः । स्था।
सम्पदादिभ्यः तिन् विपाशा७२।। सम्पदाविन्यो कार प्रियागर्थे किन् पिया इत्येतो प्रत्ययो भवतः सम्पत्तिः। विवि 1 जतिः । प्रतिमतिः। संवित्तिः। वि--सम्पत् । विपत् । आत् । प्रतिपत् । संबिर । परिणत् । आयो।
यूतिजूतिसातिहेतिकीवंटाटयामृगयेच्छायामाहपाः पापा ३३|| यूत्यादयः बन्दा पतरि स्त्रियामर्थ निपात्य छौत भाये रीति सामान्य ताधिकारेण भिवागतार्थपथ । यूतिः । अतिः। अत्र दो निपात्यते। रातिः। अवतरित्वाभायः। हैसिः। तिरिनानभावः। राीपा। काति:। वीतं यते: विशन् । असार अर्थः। यता हिर्वच प। मगया। इनहा। गुणवतरितेश दाम बापवादः । यात्रा नः । कृपा वातरज्वजिगच ।
ग्लाज्याहो निःपा!! ग्ल ज्या हा हत्येम्पो स्त्रियामर्थे नित्ययो भवति । ग्लानिः । ज्यानिः । हानिः ।
णियेत्यासश्रन्यघट्टचन्द्रोतः । ण्यन्तम्यो बलि-मामय मन्दिम्पदच या मोरकर्तरि स्थियामानयत्ययो भवति । कारण । हारणा। कामना | लक्षगा। भावना। पंदना । आराना । श्रन्थना । पदना । बन्दना । अस्यति प्यणा शिन ! तोति विनिर्देश सानार्थपरिहायी।
इपोऽगिच्छायाम् । इयोनिच्छायां वर्तमानात् अवतार स्त्रियाम) अनप्रत्ययो भवति । एपणा । गणा । अगियावामिति नि ? पत इति हि भाये।
परं प रा छायामर्थ वर्तमाना. -या या ना! | पर्वपणा । पर।
सगरो यः ।।४७॥ गरिसका ग चर इत्यताकार रिमामय यात्रा गति । 'परिस। परिचय । परेरिति चिम् ? संगतिः । जूतिः ।
जागुरश्च ॥४४॥७२॥ जाग इत्येतस्मादकर्तरि स्त्रिमामधत्पयो ८५च । जापरा । जागर्या ।
प्रत्ययात टाका प्रत्गवासासमोरकतरि स्त्रियान प्रत्ययो भवति । गोपाल। चिकिरमा । तितिक्षा । चिनी । । लोलका । गुयोना । पुत्रो काम्बा । पिच्चिातीत्यादिनेशयोगेन दिवा यस्ता कारव कमानास्यनिसियार्था ।
Fr.
.
-.
.
१. च्यानिधारीक०म० । २. शुषः प्रासाविणिरिति इमि: 1 पूर्वकारस्तथ: 12 मटि ।

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487