Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 420
________________ भ. पा. ४ सू. ४६-५५] अमोघवृत्तिसहितम् मट गुस्मात् । हादेव इति किम् ? पुष्पप्रवयं करोति । फलप्रवयं करोति त मशिखरे । अस्तेय इति किम् ? पुष्पप्रचयः सधेन । अनुदति किम् ? पुष्पोच्चयः । फलोच्चयः। माने नियमार्थ चंद विशेषमस्तेय एवंति। हस्तावपमिति हितेन प्रमाण वाच्यते यजल सम्पति परिपत । तेन हस्तादेयं चेः स्तेय मानेऽपि पुष्पाणां हस्तप्रचय इत्येव भवति । चित्युपसमाधानावासदेहे कश्चादेः ४६ चीयत इति चितिः, अग्न्वाधारः विप्रकोणामामेकत्रो पर्युपरिराशीमावेन फरणमएसमाधानम् । आवसन्त्यत्रेत्यावासः। देह शरीरम् । एतेष्वभिध यः चिनोतरवार्तरि पत्र प्रत्ययो भवति शादेव ककारादेशः चितौ आकायमग्नि चित्रीत । उपसमाधान-महान् मामयनिकाय. गागमपरिपाय: । आवारो-महापतिकायः । दहे-जायदधणि कायाः । एतति पिम् । नमः कानि च यः इत्यत्र बहत्वमुच्या दराबवन न राशिः । सहनुपरौठा न विद्यते कस्यचिदुपरि किविमोइनुपरिस्मिन् सदधे प्राणि मगुदाय. बार निनोपजाया भवति । आदेश्व का । वैयाकरणनिकाय:। ताकिनिकायः । राध इति किग ? सारसमुच्चयः । सर्वसमुच्चयः । अनुपराविति किम् ? मुकरनिकायः। सूकरा उपरपरि निचोयन्ते । माने || गाने इयत्ताय गम्यमानायां घातोरफर्तरि घनत्ययो भवति । जानरपवादः । इयत्ता च संपत परिगाणं च । एको निघाप्तः। दोनियासी । एकस्तण्डुलावक्षायः ।. एकास्तरडुलनिश्चायः । एमः कारः । ती कारी । अयः काराः । रामित्संग्राहः । सन्टु लसंग्राहा । मुष्टिरित्यर्थः । . न्युदि नः ||४|४|४६ नि सद् इत्येताम्या पराद् म इत्येतस्माद कतरि धयत्ययो भवति । निगारः । उद्गारः । न्युदिति किम् ? गरः । संगरः ।। को धान्ये ॥४॥४॥५०॥ नि उत् इत्येताम्यां परात्क इत्येतस्मालासोरकतरि धान्यविषयेऽर्थे वर्तमानाद् घनत्ययो भवति । निकारो धान्यस्य । उत्कारो धाम्पस्य । राशिरित्यर्थः। घान्य इति किम्? पुष्पोत्करः । फालनिकरः। नोवः ||४|४.५१॥ पान्य इति वर्तते तत्समुदायविशेषणम् । नि हत्येतस्मिन्नुपपदे यु इत्येतस्मादकतरि घनत्ययो भवति । धान्ये प्रत्ययान्ते न चेदान्म विशेषोऽभिधीयते । मित्रियन्ते इति नाथारा नाम मोहमो भवन्ति । धान्य इति किम् ? निवरा कन्या। ४४५२॥ निपादिणी पाजार पे विपयेऽर्थ यतमानादकतर प्रत्ययो भवति । श्रेयः स्वरूपालनम् प्रच्युतिः ! एपोइत्र न्यायः । एतदन साधु इत्यर्थेः 1 मधेर इति किम् ? न्ययं गतं पापम् । - परी क्रमे ॥१४॥५३॥ परामपदे इणः प्रामधिषरे वर्तमानादकतरि घञ्पत्ययो भवति । राव पर्यायी भोग्नुम् । क्रपेश पदार्थानां किपासम्बन्ध पर्याय: । क्रम इति वि.म ? पर्ययः कालस्व अतिगाल इत्यर्थः । द्यते न्यः ॥४५४|| परिपून्नियते तो तविषयेऽ३ वर्तमावाद कर्तरि पञ् स्थपो भवति । 'परिणायन शारी हन्ति । समन्तात्रय नेत्यर्थः । द्युल इति किम् ? परिणयः करवायाः । भ्योऽवज्ञाने घा ||४|४|४i! परिपूर्वाद्भवतेपर्धातो: अत्रज्ञाने वर्तमानादकतरि घनप्रहायो वा भवति । परिभावः । परि भयो देवदत्तस्य । अत्रज्ञान ति किम् ? समन्तालाप: परिभवः । ३. फलपुष्पादिगुलमा , क. म. टि२. करलवनादिना उपायान्तरेण फलपुष्पादीनि लगातीति यावत् । किम्पुप्पायचयः साय: फलकाले समागते इति शन्नघुडामणी । ३. मखियो मष्टिमस्तूद्वी संग्राही मुचुटिः सियाम् म. म. टि. I. परिणायरतु सारीणां समवायचे, कम. टिक।

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487