Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
शाकटायनम्याकरणम्
श्र, . पा. सू. ५६-६ स्थादिभ्यः कः॥४॥५चा (दमविया) स्या इत्येवमामिम्मोऽतरि कप्रत्ययो वा भवन्ति । सन्तिपठनोऽश्यामिति संस्था 1 उपचतिष्ठन्नयति व्यवस्मा। प्रस्तान्त(R)निति प्रस्तः । प्रनिरन्त्यस्यामिति प्रपा विद्यतेऽनेनेति विदः । 'आविद्यतेऽनेनेत्याविद्यः 1 निहन्यतेऽनेनाहिमप्रिति बा निमः। आयुष्यन्तेऽ. नैनत्यायधः । करणाधिकरणयोरनटि प्राप्ते कः। बेस्येव आब्याधः । पातः। विधातः । उपधातः ।
टुड्वितोऽथुक्नी ।।४।४।५७।। टु दु इत्येतदितो घातोर्यमा संरूपम् अकार अभु पित्र इत्येतो प्रत्ययो भवतः । ट्वितोऽयुः-- पशुः । श्ययः । क्षवथुः । डिमतः त्रिः। परिषगम् । उप्तिमम् । कृत्रियम् । विहिथिमम् । याचिथिमम् ।
यज्यत्मच्छस्वत्रक्षो नः ||४|४|१८|| मज् यत् प्रच्छ स्थप रक्ष इत्येतेम्बोकतार नप्रत्ययो भवति । यज्ञः । यत्नः । प्रश्न: । स्वप्नः । रक्षणः ।
बिच्छेनङ् ॥४:४१५६/ विच्छेपातारकर्तरि नछात्पमो भवति । विदनः । एकासभायार्थ न छि ( नब्ब ) वचनम्।
व्याप्तो भाचेऽनजिन् ॥४६॥ पालोब्याको क्रियायाः स्वसम्बन्धिनः साकल्पनाभिसम्बन्धे गम्यमान भावे अन बिन इत्पती प्रत्ययौ भवतः । संकुटिनं राकोदितमेवाभू । संरवणम्, साराविणम् । सेनायां वर्तते । माताविति किम् ? संकोटः। संसत्रः । भावाहणं कर्माप्रतिषेधार्थम् । अनग्रहणादसम इति नादिर्न भवति।
खियो क्तिम् ।।४।४।६। घातोरकतरि स्त्रिया स्तिन वत्यमो भवति । पजावरपवादः। दृष्टिः। सृष्टिः । चितिः । वृतिः । वृत्तिः । नकारो वेदातिनोऽडिति प्रतिषेधार्थः । स्त्रियामिति किम् ? सर्गः। जयः ।
लभादिभ्यः ॥४१६२।। लभादिभ्यो धातुम्योऽतरि स्त्रियामर्थे क्लिन्प्रत्ययो भवति । लब्धिः । अलब्धिः। धाप्ति: । रासः । दोरिजः। सस्तिः । वस्तिः । कुगिपतिः, न:-शिरोऽत्तिः । पितादअपि भवति । उपलया ।
स्विष्यजस्तोः करणे ॥४४|६३॥ तु इस यज स्तु इत्यो यो धातुरोकतरि स्त्रियामर्थे करणे कार वितन्प्रत्ययो भवति । अपवादः । सयन्त्यनषेति स्रुतिः । इच्छापनयति इष्टिः । यजन्तेदनमा इति इष्टिः । स्तुवन्त्यनयंति स्तुतिः ।
गापापचो भावे ।।४।४६४।। गा पा पच् इत्येतेयो धानुम्मोरि स्त्रियामधे भावे वितन्प्रत्ययो भवति । अहमवादः । संगोतिः। उपयोतिः। पीतिः । पक्तिः ।
स्थो वा ॥४|४|६५।। स्था इत्येतस्मादकतरि स्त्रियामर्थ भावे क्तिन्प्रत्ययो वा भवति । प्रस्थितिः । उपस्थिति: । धावचकादपि भवति । आस्था । व्यवस्था। अवाधायां प्राप्तायां पक्षे प्राणार्थ वचनम 14 बिजभ्यां तु परत्वाद्याध्यते ।
व्यतिहारे नाम६६।। व्यतिहियत इति व्यतिहार: तिलियमाणेऽथें वर्तमानादालोरकतरि स्त्रिपामदे माय मरायो नवति वा । व्यदितिरत्र परस्परस्प फूत प्रतिकृतिम् । माक्रोशो वर्तते । व्यावृष्टि
से । परस्परमाकोशस्य प्रयुज्यते । एवं व्यापलेली । व्यापलाको। पापहासो वर्तते । अमिनो मितणन्तस्य प्रयोगः । स्त्रियाति किम् ? तिहारो वर्तते ।
.: - . .... ... ..
-.:...
इदं ताउपत्रपुराक नास्ति । २. भाविध्ययस्मिनित्याविषः, क० म० टि० । ३. पोफस्तु श्वयथुः शोथा, इति नामलिशानुशासनन् । क० म.टि... शुष्पोऽनुनासिक च, क. मः । इति कारस्य शकारः क० म. टि० | ५. डिस्वादम भवति क०म० टि०। ६. उदलभा क म | ..-रिह कै० म० ।
--
-.-.

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487