Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
शाकटायनम्याकरणम्
[म. ४ पा, ३ सू. १३५-१४९
भयात् ।।३।१३७॥ इह कर्मण इत्येतदरादित्यतेन विशेष्यते । तेन भवान्ताच्च फर्मणः परावृतः सच्प्रत्ययो भवति । भयंकरः । अभयंकरः।
प्रियवशाद बदः ।।४।३।१३८।। प्रिय वा इत्येताभ्यां कर्मम्पा पराद् षदेर्धातोः रखच् प्रत्ययो भवति । . प्रियंवदः । वदावदः
द्विषतः RRIER यत्त कारान्ताच्च द्विपच्छाकर्मणः परात्तापेर्धातो: सपनत्ययो भवति । ..प: । परन्तपः । त इति दिदिशेयण किम? द्विपतो तापयति द्विषतोतापः । विपत्ताः । परतापः । इति शोर पन्तस्प रूपम् । तापेरिति योजादिक ऐधादिकरच पन्त परिगृह्यो ।
मितनखपरिमाणात्पचः ॥४॥३॥१४०॥ मित नख इत्येतान्यां परिमाणशब्देभ्यश्च कर्मभ्यः परात्पर्धातोः खनप्रत्ययो भवति । रातो गानं परिमाणं प्रस्थादिमिदम्पचा घाह्मणौ । नखम्पचा यागः । प्रस्थम्पचं कुलम् । द्रोपचा स्थालो । खारोंपचः कटाहः ।
करीपाभ्रकूलात्कषः ।।४३२१४२॥ करीष अन कूल इत्येत म्यः कर्मस्पः परराव पेर्धातोः खच्. प्रत्ययो भवति । करीपङ्कपा वाया । ७.भंकपाः कदलीध्वजाः 1 कूलपा नदौ ।।
सर्वात्सहश्च ।।४।३।१५२।। सर्वशब्दाकणः परात्सहेः कव धातोः सच पत्ययो भवति । सर्वपहः । सर्वकपः ।
भृत्यधारिजिदमित पश्च नाम्नि।४।३।१४३|| कर्मणः परम्यो भृतं य धारि जि दमि तप इत्येतेम्पो पातम्प: राहश्च कर्मणो नामित खात्ययो भवति। विश्वम्भरा वसुधा । रमतर साम। पतिवरा कन्या । वसुन्धरा पृयित्रो । आधुंजयः पतिः । बरिन्दमः । शकुंतपः । शत्रुसहः । एवं नामानो राजानः । नाम्नोति किम् ? युद्धम्यं विभरि कुमारः। .
यार्चयमो व्रती १४।३११४४॥ वाचंयम इति वाचः कर्मणः पराध मेघर्षातोः बचप्रत्ययोऽमश्वालुग निपात्यते ब्रती चेदुस्पते । व्रत शास्त्रोयो नियमः । वाचे यच्छति वाचंयमः । श्रीति किम् ? वाग्यमोऽन्यः ।
मन्यापिणन् ॥४।३.१४५]। कर्मणः परात्मन्यते तोणिन्प्रत्ययो भवति । पण्डितं मन्यतेसो पण्डितमानी । दर्शनार्य मानी । विक र निर्देश उत्तरार्थः । ..
कर्तुः शखः १४।३।१४६।। फर्मणः परान्मन्यतेः शुजप्रत्ययो भवति । प्रत्ययार्थः कव चेत् तत्कर्म भवति । पण्डितमात्मानं मन्य पण्डितम्मन्यः। शनीयम्सन्यः। सर्वज्ञम्मन्यः । असमस्व जिन्नपि भवत्येव । परितमानी 1 दर्शनीयमानी । करिति किम् ? दर्शनीयमानी देवदत्तस्य । वाफारो विकारणार्धः ।
एजेः ॥४॥३॥१४७ कर्मणः परदेजयोचतोशत्रप्रत्ययो भवति । अङ्गमे नयः । घनमेजयः । - शुनीस्तनाब्रेटः ।।४:३।१४८॥ मुनी स्तन इत्येताम्मा का पराद्धेः रख प्रत्ययो भवति । शुनिधयः । स्तनन्धरः । धेटा स्थान टी । स्तन्वयी सजातिः ।
नाडीमुष्ट्रिघटीवरीनासिकाबाताद् ध्मश्च ||४।३.१४९।। नाटो मुष्टि घटी खरो नाराका यात इत्येतेम्य:
कामः धेटश्च धातोः प्रत्ययो भवति । "नाडिन्धमः । नाडिन्धयः । मुष्टोन्धमः । मष्टोधपः। घटी. पटोग्धयः । खरोचमः। खरी धमः । नासिकन्धमः । नासिकन्धयः । वातंधमः । वातंधयः । चकारा धोऽनुकर्पगार्थः ।
१, कदली करी जयन्ती स्यादिति वैजयन्ती 10 मटि। २. कृपा निरिणी रोधीपात्रा परस्विनी क० मा टि.1 ३. कुटुम्भचिन्ताकारकः कः म. टि० । १. दर्शनीय मनोजे च चित्तपर्यायहारि
क० स० दि०। ५. देवादिक: इयः, क. म. टि. ६. स्तनपास्तु सनन्ययी, क. म.दि० । ७. नाती नालं वायुमखः, १० म. टि. |

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487