Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
2
.'
अ. ४ पा. ३. सू. २०३-११५] अमोघसिसहितम्
||४३।२०६।। स्मृत्यर्थे धातावुपपदे सति गुतानद्यतनेऽयं वर्तमानाद्धातोल्ट्पत्ययो नवति अयदि न वेत्तत्र यच्छदः प्रयुज्यते। अभिजानासि देववत्तः कामोरेपु वत्स्याम: । गमिष्यामः । अभिजानाति न मस्तिलकपर्वतम् । स्मर सि चुपसे चेयसि कलिङ्गेषु वत्स्यामः । अयदीति किम् ? अभिज्ञानासि देवदत यत्कलिष्वसाम ।
साकाजे या॥४।३।२१०।। अपेक्षा प्राकाङ्क्षा तद्वान् साकाङ्क्षः, साफाक्षे भूतानद्यतनेऽयं वर्तमानाद्धातोः स्मृत्यर्थ उपपदे लुट्नत्य यो वा भति । अयोति नानुक्तते । तेन यद्यदि च परत्वादय मेव विकल्पः । अभिजानासि देवदत फलिङ्गेपु वत्स्यामः तत्रोदनं भोक्ष्यामहे । अभिजानासि देवदत कलिङ्गेष्ववसाम तमोदनमभुमहि । अभिजानासि देवदत्त पाकलिनेषु वत्स्यामस्त चोदनं भोक्ष्यामहे । अभिजानासि देवदत्त यत्कलिङ्गेधसाम तत्रोदनमनुमहि । तत्र वासः भोजने लवलक्षणतया परस्पराकाङ्झे । वामेन हि भोजन लक्ष्यत ।
अत्यन्तापह्न लिट 1१।३।२१।। अपल्लवो निहतिः, अपलापोऽनभ्युपगमः । अत्यन्तापल्लयो परसदसवा न किश्विदम्युति सर्व मूलतोऽपलपति तत्र भूतानद्यतनेऽर्थे वर्तमानातोलिट्प्रत्ययो भवति । लोऽपवादः । कि त्वं गत्वा कलिपु स्थितोऽसि ? क: कलिलान् जमाम । नाह कलिङ्गान् जगाम । नाहं कलिङ्गान ददर्या । अत्यन्तग्रहणादेनदेशालये 4 । नाहं कलि नेत्रवासिष्टम् ।
३२२१२॥ परोक्षे भतेऽनयतने में वर्तमानादातोलिट्प्रत्ययो भवति । परीक्षं यत्प्रयोक्त्रा. न साक्षादधिगतम् । चकार । जहार। सुप्तोऽहं किल विललाप। मत्तोऽहं किल विचचार । चिन्तयन् किला शिरः कम्पयाम्मभूव। अलि स्फोटमामास । मभूवतापमाः केविल्पाहुपत्रपलाशिनः पारियाज्यं तदाश्त मरीचिश्च तुपदितः इति । भूतानद्यतनपरोक्षेऽपि भूतमात्रस्य भूतानद्यतनमात्रस्य र विवक्षायां लुङ्लो भवतः । म हि वस्तुनि सम्भविनो धमाः स विवक्षित व्या भवन्ति । योगविभाग उत्तरार्थः । .
हशश्वत्पश्चान्दयन्तःप्रच्छ ये लङ् च ।।४।३।२१३॥ हु शश्वदित्येतयोरुपपदयोः पञ्चावन्यन्तः प्रच्छ्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाशातोर्लङ्ग लिङ् च प्रत्ययो भवतः । पञ्चानामब्दानां वर्षाणां समाहार: पञ्चाब्दी तस्यामन्तर्थः पुच्यते स पञ्चायत:पच्छपः । अभिनानासि देवदत्त इति हाकरोत् । इति इकार। शश्वदकरोत् । शरवचनकार। किमगन्छन् देवदतः? मगच्छद् देवदत्त: । कि जगाम देवदत्त:? जपाम देवदत्तः। हशश्वत्पञ्चान्द्यन्तःप्रच्छ्य इति किम् ? जघान कसं किल वासुदेवः । लङ् परोक्षापरोक्षयोः सामान्य शब्दो न परोक्षं विशेष योघयति तत्र विशेषप्रतिपत्तावर्षाद्यपेक्षमिति पूर्वेणैव सिद्धम् । स्मृत्यर्थं लड्वायनार्थ वचनम् । अस एव लग्रहणमन्मया नेत्युच्यते ।।
पुरि लुङ्वा ।।४।३।२१४|| परोक्ष हति निवृत्तम् । भूतानद्यतनेऽर्थे वर्तमानादातो: पुरुशन्न अपपरे स्तु वा भवति । अवारह पुरा छात्राः । बासग्निह पुरा पत्राः । परोक्ष लिट् । अपरिह पुरा छात्राः । इति ६ पुराकापति । शश्वत्पुरा मीत् । पुरि लुङ्वचनात् स्मृत्यर्थे हशत्रशु सामान्यविवक्षायां लुट्न भवति ।
स्मे च लट् ॥४।३।२१५।। भूतानयतर्थ वर्तमानादाला स्मशाब्दे पुराश भोपपदे लट् प्रत्ययो भवति । पञ्छति स्म पुरोक्षसम् । वरातोह पुरा छापाः । एवं पुराशम्दे परवारो लकारा भवन्ति । स्म पुरायोगे तु परत्वालडेव । गायन स्म पुरा दीप ।
ननी पृष्टोत्तौ ।।४।३।२१६।। अनदातन इति निवृतम् । पृष्ठपोषितरुतरं प्रतिवचनमित्यर्थः । तम भूतदर्थे वर्तनानाद्धातीनं नुदाब्द जावे लट्प्रत्ययो भवति । किमकार्षीः कटं देवदत्त ? नन करोमि भोः । किमवोच: चिम्चद देवदत? नन वोमि भोः। दटावतापिति किन ? नन्वकार्पोन्माणवकः कटम् । वर्तमाना।
१. वायपे-क. मः। २. वेश्यं चेत क. म.।

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487