Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 407
________________ [ अ. ४ पा. ३ सू. १२७-२८ जनोऽनौ द्धः || ४ | ३ | १९७॥ कर्मणः पराञ्जनेोऽप्रत्ययो भवति । अनवादः । पुमांस मनुजातः पुमनुजः । सप्तम्याः || ४ | ३ ३ १९८ | साल राज्जनेोर्भूत्ययो भवति । उपसरे जाताः उपसरजाः 1 मन्दुरायो जातो मन्दुरजः । अप्सु जातम् अब्जम् । सुजम् । अज्ञाते पञ्चम्याः ॥४२३॥१६६ ।। पञ्चम्यन्तादनातिवाचिनः सुपो जनेभूते त्यो भवति । बुद्धेर्जातो बुद्धिवः संस्कार | शोकजः । दुःखन: । विपाषजः । बश्तेरिति किम् ? अवाजातः । हस्तिनो जातः । ४०६ शाकटायनव्याकरणम् क्वचित् ||४|३|२०० || ववदन्यपि विषये यो भवति । लक्ष्मानुसारेणान्यस्मादनि गुबन्तात् परार्थातोर्भूतं प्रत्ययो भवति । किजातेन किजः । अलं जातेन कलंजः । न जातोऽनः। प्रविजाः । उपजाः ॥ परिजाः केशाः । शशास कृत्यादिषु कर्मसु प्रमाः । अनुज्ञावित दलभः स्त्रोजमनृतम् । ब्राह्मणजः पशुवधः क्षत्रिय युद्धन् । अलम् | अन्यस्मिन्कर्तयेपि कवचिदर्थे भवति । पुंसा मनुजाता पुंसानुजा । न्यस्मादपि धातोर्भवति वरमाहन्ति वराहः । परियाता परिखा । आया । उखा अः । कः । खम् । भम् । तू ||४|३|२०१६ | नृपेोभूतेो भवति । जरन् | जरन्तौ । जरन्तः | जो नि | ४|३|२०२ ॥ स यज् इत्येताम् धातु भूते नित्यो भवति । सुत्यौ । सुखानी । सुवानः । यज्वा यज्वानो यात यज्वसुत्वनन्तसिद्धयो नियमार्थं वचनम् । पिहृणस्यैव प्रपञ्चः भस्मादयः ||४|३|२०३॥ भस्मनित्येवमादयः शब्दानादित्ययान्ता भू धारवर्षे साघवो वैदि तष्याः । भसितं तदिति भस्म । चरितं तत्रेति चर्म । वृतं तत्रेति वरमं भस्मादयः प्रयोगोऽनुश्याः । तक्तवतू ||४|३२|२०४॥ घालावें वर्तमानात् मत बनू इत्येतौ प्रत्ययो भवतः । कृतः॥ कृतवान् । प्रकृतः कटं देवदत्तः । प्रकृतं कटो देवदसेन । इत्यादि कर्मणि तस्य भूतश्वादभूतत्वेऽपि समुदायस्य भवति । लुङ् ||४/३/२०५॥ भूते वर्तमानाद्वातोत्ययो भवति । अकार्थीत् । महात् रात्री वसोऽत्ययामास्वापेऽद्य || ४ | ३ | २०६ || रात्रौ भूये वर्तमानाद्वराप्रत्ययो भवति । लङोऽरवादः । अग्रवयामास्वापे । यस्यां रात्रावसो वतिवर्तते । तद्रारवयाममस्त्रप्रकर्ती वर्षो भवति । भवानुपितः । अमुत्रावात्सम् । रात्रन्तयामे तु मुहूर्तमपि स्वापे लड़े। अमुत्रायसम् । प्रतियोनियमः । तेन यवासायी सामस्तदहरेव प्रयोगो न दिवसान्तरे । अनद्यतने लङ् ||४|३|२०७|| अन्याय्यात्यातः वान्यात्संवेशना देशोऽयतनः कालः । अभयत इ धरानं वा न त्रिज्यन्त वर्तमानातीत्ययो भवति । अनवत् । अपयत् । बहु हिपरिग्रहः किम् ? अद्य भुमहीति व्यामि भूतसामान्ये व मा भूत् । अद्यतन मुहूलादिसामान्य भवतोति अद्यतने न भवति । अवमान नाम पयः । जम्बूद्वीपे विदेहेऽभूदितः सप्तमजन्मनीति भूतानद्य तनेऽपि भूताविवक्षायां लुङ् । ख्यातेऽदृश्ये ||४||२०|| भूतेने पाते लोकविज्ञाते दृश्ये प्रयोक्तुः सदनं वर्तमानाद्यायो भवति । लिपात्रः । अरुणदेव पाण्डयम् । अहृदमोघवर्षोऽरातीन् । रूपात इति किम् ? कार टं देवदत्तः । दृश्य इति किम् ? जघान स किल वाशुदेवः 1 अनद्यतन इति किम् ? उदगादादित्यः । १. सस्पादकः किज वस्त्र निरर्धकम् क० म० टि० । २. कृप्यादिषु क० म० । ३. सुवा वभिषवादूर्ध्वम् इतिवैजयन्धी क० म० टि० ।

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487