Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 405
________________ ४७ शाकटायनव्याकरणम् [.. पा... . १८०.१८७ शत्रुजित् । प्रजित् । प्रसेनजित् । अप्रणीः । ग्रानणोः । प्रणी। नौः। नियो। नियः । पक् । छिन् । भिद् । विराट् । सम्राट । राजराट् । प्रतिभूः । मित्रमः 1 उखासत् । पर्यवत् । महाभृट् । प्राइः। दध्यत् । अतुं तो तो तुप्रयोजनो वा यजत इति ऋत्विक् । धृष्णोति दक् । दधापरियामिति निपातनाद्वित्वकूत्वं । उत्स्निह्यस्युन्ना वोति वा उष्णिक । अननुणिगिति निपातनात् कुत्यादि । 'सृज्यत इति अक् । दिदयत इति दिगिति । सम्पदादि किंवा । तपः सम्मायामेघा विनिति निपातनात् सुजेरमागम: कुत्वं च । दृशिग्रहणं प्रयो. गानुसरणार्थम् । तेन सर्यस्मादेते प्रत्यमा भवन्ति । निक्षपदापि भन्ति । साधु धर्मशीलेऽपि कथित विप भवति । विभ्राट । भा: । धूः । विद्युत । उ पः । ग्रावस्तुत् । विष्यन्तरं च भवति । वयचिद्दोघश्च । जूः । सूः । संः । आयतस्नुः । कटपू । बचिदीर्घयजिगभावौ च । वाक। प्राट् । शब्दमान । तत्त्वप्राट् । कचिद्द्विर्यचने छ । दिश्रुत् । जगत् । जुहोनियंचन दोघत्वे च जर गुणातेहस्वर्बियने च । दद्रुत् । दधातायता धी: 1 इति दृश्यत इत्यपि माने। त्यदाद्यन्यसमानाद्गौणाद् दृशेराप्येक्विकटक्साः ।।४।३।१८०॥ यदादेरत्यरामासमान. सामान्य गोगादपमेयवृत्तः सुयन्ता तिरेराप्ये कमगि विद कद पस इत्येते प्रत्यया भवन्ति । स्य इय दृश्यते त्पादक । त्यादृशः । श्यादृशो। साधाः । सादर । तादृशः । तादृशी। तन्नः । अन्यादृक् । अन्यादुशः । अन्यादुधी । अग्यानः । सनक । सदृशः । सशो । सदक्षः । समपि दितं मन्यते । वचनभेदादयाथासंखचन् । त्यसदेसमानादिति किम् ? वृक्ष इन दृश्यते । गोणादिति किम् ? सदृश्यते । आप इति किम् ? मा इव पश्यति । }:. कर्तुगिन् ॥४।६।१८१॥ कवाधिो गौगात्सु पन्त.त्परामातीणिन्प्रत्ययो भवति । अष्ट्र इद क्रोशति isgarif याक्षरावो । रासपात्री । स्नादी । हिनौं । कतु रिति किम् ? शालोनिय भुइवते कोइनान् । अनिव नक्षपति मापात् । गोणामिति किम् ? अष्ट्र कोशति । . शीले जातेः ।।४।३।१२। शला बसमानाद्धातोः सुबन्ताद जातियाविनः परागिन् प्रत्ययो भवति । उज्य मानी । शोलभोजी । उदासारियों नाव: । प्रत्यासारियो गाय: 1 प्रस्पायो । प्रतियोघो । प्रयायो । प्रतियायो । ल इस फिन् ? भोछ । अजातरिति किम् ? ब्राह्मणानामन्त्रपिता ! शालिमारता । उपभोक्ता । सम्भारतेत्यभिधानान भवति । मताभीक्षाये ।।१३।१८३॥ सुबन्ताहारादाताहत नाभीक्ष्ण्ये , गम्पमाने गिन् प्रत्ययो भवति । अतं शान्योयो नियमः । शानोदाय पीन:पुन्यम् | तात्पर्य नावाव्रो-शानी । स्थण्डिलशायी । अश्राद्धभानी । श्रमग भाजी । तयस स्विजन गिदं यत गम्यते । ग्रामीरव्ये । कपायपायिशो गान्याराः । छोर पारिए उशीनराः । सोपोरथिगीनामा। बलाधिकारानुल्लापसादा इन भवति । अशाला जात्पर्य च वचनम् । खाधौ ||३|१८|| सामार्थ परां माना: सुबन्तात्परराणिन्प्रत्ययो भवति । साधु कारो। 11༣Tri | - ब्रह्मवादी ।।४।५।१८५ब्रह्मवाशेश ब्रह्म में द्विदणिन्प्रत्ययो निपात्यते । अशोलामसगित्स्य च । अग्यादिनी वन्ति ब्रह्माश पदिनम् । - यो यो भूते ।।४।३।१८६|| वि अभि दयताम्यां सुरन्तामन पराद् । इत्येतस्माद्धातो भूतेऽयं वर्तनागापणिन्प्रत्ययो गति । विभूतमान विभात्री । अभिभूतवान् अभिभात्री । भूत दक्षि वि.म् ? विभवति । भगवान करणायज्ञः ॥३।१८७|| कारण याचिन: सुबन्तात् पराद्यातीभूतऽयं वर्तमानाणी. प्रत्ययो भवति । गोगनेयान् अमितामयाती। गोमयाज्यस्य पुत्रो जनिता । विश्ववस्य पुत्रो जनिति

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487