Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 414
________________ अ. ४ पा. १ सू. २७५-२१०३ ] अमोवृतिसहितम् स्तम्बइका असमत्वात् विनादिरपि । स्वम्बहतिः । सम्हननी करणस्य कर्तृविवक्षायामुगपि । स्तम्बघ्नीषोका । N98 परिघम् ॥१.३।२७५॥ प्रस्यः परिपूर्वस्य च हन्तेरप्रत्ययो घादेशश्च करणे कारके निपात्यते । हत्यनेनेति ह्यम् । परिष्यतेऽनेनेति परिधः पू cal लोडमुखे ट् ||४/३/२७६|| तस्माद्धातोः लगुले क्रोडमुखे करणे श्रप्रत्ययो भवति । फ्रोड : 'सुकरः 1 पोत्रम् करस्योत्रम् । मुखविश्यर्थः । टकारो नीति पर्थः । वाग्नीशस्युज्यु सिसिस्तुतु मिहनइदंशपतः ||४३|२७|| भी न युज् यु सि शिस्तु तुहिन पत्रकार यो भवति । दान्ति लुनन्ति येनेति दाम् । नेत्रम् | दास्यम् 1 योक्त्रम् योत्रम् । सेवजन् । सेश्रम् । स्तोत्रम् । तोत्रम् । मेट्म् । नदुधी। दंष्ट्रा दादा(प्) पत्रम् | यात्रिति दालन इत्यस्य ग्रह्णम्, न देशोधन इत्यस्य दंण्यगादित्वादाप् । बजादि धात्री ||४३|२७|| घंटो धानश्च कर्मणि व निपात्यते । धयन्ति तामिति धात्री स्तनदायिनी । दधाति तां व्याधिष्यिति घात्री आमलको 1 पूजार्थभ्यः लीमाः द्वाभ्वः — राश मतिपूजार्थीच्छील्यादिभ्यः ॥२/३.२७६॥ सर्वतं वर्तते । मत्वर्थे श्रोत्यादिभ्यश्च धातुभ्यः सत्यर्थे वर्तमानेभ्यः क्तप्रत्ययो भवति । मतिरिच्छा ज्ञानं च मतः । राज्ञामिष्टः । ज्ञानार्थेभ्यः- राज्ञां ज्ञातः । राज्ञां बुद्धः । राज्ञां विदितस्तवापि पूजार्थेभ्यः- राज्ञां पूजितः । रामचितः । जत: मिदा-मिनः 1 जिदेवदा - विष्णः । विभूषा-वृष्टः । शील्यादिभ्यः वलोकः शीलितो रक्षितः क्षान्त आकृष्टों जुष्ट उद्यतः । संयतः शतिस्तुष्ट रुष्ट रुपित आसितः ॥ कान्तोऽभिव्याहृतो हृष्टो वृतस्तुती मृतस्तथा । लिप्तस्तदच दर्पित इत्याद्या सति लक्षिता ॥ कष्टं भविष्यतीत्याः सगम्यादिषु दृश्यताम् । केवि भूतकालतात बस इतीदं नारम्भले उणादयः ||४|३|२०|| यमिति वर्तते । धातोः सत्यर्थ वर्तमानादुत्पादयो बहुलं भवन्ति । काहः 1 "पायुः । शरण्यः । : अरण्डः । ऋः। सिषि यजूंषि । तस् 1 पिस् । कृतेरः। धूसरः । शङ्खः । वः । बहुलग्रहणं किम् ? प्रयोगानुसरणार्यम् । तेन येोधातु यथा दृश्यन्ते ते पस्त मिश्र तथा भवन्तोति पावकार्यनियमः सिद्धो भवति । लृट् ||४३|| गम्यादिर्वत्स्र्यति ||४३|२८१ ॥ गम्यादिगणः इतादिप्रत्ययान्तो वहति पर्थ साधुर्वेदिनः । गमी । आम । भावी प्रस्यायो । प्रतिबोधों प्रणामी । प्रतियायी प्रतियाची समन्वयर्थात् करपादात्रिविशेषप्रतिपत्तिर्भवति । यो गमी ग्राममिति रा वाक्यार्थः । वर्तमानाद्वातप्रत्ययो भवति । करिष्यति । हरिष्यति । परिदेवनानद्यत लुट् ||४|२३|| भविष्यत्यर्थं वर्तमानातोत्ययो भवति । गरिदेवते अनद्यतने च । परिदेवनमनुशोषणम् । परिदेवनश्चेत्प्रयुङ्क्ते । अनद्यतनश्च इति धात्वर्थी भवति इयं नृा गायेगादी निति अनु बाध्येता य एवमनभियुक्तः । बनद्याने वो गन्ता । त्राता । नित्यमन्येाधनार्थं परिदेवनम् । श्वः करिष्यति मासे न करिष्यति इति पदं भविष्यत्यामाध्य एवं अद्यतन इति बहुव्रीहिः । तेनेह न भवति । अद्य दवो वा गमिष्यति । यः ३. न्यपत्यानि सूकर कमरि २. क० म० पुस्तकथनस्ति । ३, बात्री स्तनदायिनी, इति ध्वनिवरी ०म० दि० । ४. वायुः क० म० । ५. उद्गादिसिद्धं कृतमित्यभिधानम्, क०म० टि० | मुख्य तिलान्ने कसरतृवरात्रथ विटकः, इति वैजयन्ती, क० म० दिए ।

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487