Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
काकटायनव्याकरणम्
[म, ४ पा. ४ सू.१-२
PhaguASRRIA
पुरायावतोलट् ।।४।३।२४।। अत्यत्येिव वर्तते । वत्स्यत्यर्थे वर्तमानाद्धातोः पुरायावदित्येत यो रब्धययोरुपपदयोलप्रत्ययो भवति। लटलटोषिक; । पुराऽधीते । प्रा भङको । पराश्वोधावे। पुरा श्वो भुङ्क्ते । यावद्गुफ्ते । यावधीते । यायच्छ्यौ गुमा । याबच्यो धोते । लाक्षणिकत्यादिह न भवति । प्रत्युद्यातया पुरामान इष्यते नगरेगेत्यर्थः । याक्थापते तादयते यत्परिमाणमित्यर्थः ।
कदाकह्याचा ४३२८५|| कदा कहि इत्तयोरुपादयोवत्स्यत्यर्थ वर्तमानाद्धातोलट्प्रत्ययो वा भवति लुट्दावपि भवतः । वादा शुद्ध को, कदा मोक्ष्यते। कसा भोक्ता। कहि मयते । कहि मोक्षपसे । कहि भोक्ता । कदा भुझ्यते 1 वहि भुङ बने इति वत्स्य द्विवक्षवेयम्, राद्विवक्षायां हि शानशावपि प्रसज्ये माताम् ।
किंवृत्तेऽथित्वे ॥४॥३।२८६|| यस्य॑त्यर्थे वर्तमानाद्धातोः किंवृत्त उपपदे अथित्ये प्रलिप्सायो गम्म. मानायां लड़वा भवति । पोलर लटायपि भवतः । को भयतां भिक्षां ददाति । को भदता भिक्षा दास्पति । को भवतां शिक्षा दाता 1 के भवतो भोजयन्ति । भोयिष्यन्ति । भोजयितार:। कतरो भिक्षा ददाति । दास्यति । दाता। कतगो भिषां दवति । दास्यति । दाता । वृत्तग्रहणे तद्विभवतयन्त इतरइतमौ च इति वैयाकरपा स्मृतिः । तेन कितरान् । कितमाम् । किंमौः। किंयुश्य इत्यादी न भवति । यित्व इति किम् ? कः पाटलिपुत्रं गमिष्यति । पन्ता ।
अर्यसिद्धो ८७|| अ दाता देयं वा । अस्य अनि सिद्धिः असिदिः फलनिष्पत्तिः फलानाति तस्रो गम्यमानायां या किवृतं बरस्यत्यर्थे वर्तमानाशातोलपत्यथो दा भवति । अनुगमन भवतः । यो भक्तं ददाति स स्व गच्छति। यो भरतं दास्यति सस्वर्ग गमिष्यति । यो भवसं दाना स स्वर्ग गन्ता । दातुदीनात्वर्ग:समाचक्षणो दाने प्रवर्तयति ।
रितो हाशमा के उपदे लेटो लेडन्तर्थस्य हेती निमित्त यस्पत्यर्थे वसंमानद्धातोलुदप्रत्ययी वा भवति । पलटलटावनि भवतः 1 माध्यायरचे सामरति आगमिष्यत्यानन्ता, अथ त्वं सूत्रमधीष्व, अय वमनु बोमभाधास्व । अध्यायागमनमधीदत्याद्यस्म निमित्तम् ।
चोर्ध्वमोहर्तिक ।।३।२८।। ॐध्य मुहूर्ताद अब पूर्व मौलतिकम् प्रत्यासामिप्यर्थः । निपातमार सिद्धिः । ले इन्त उपपये लेटो लेडन्तार्थप हेलो ऊमोहूतिकर्वस्पत्यर्थे वर्तमानादातोलेङ लट् च या भवतः । पक्षे जुट्लुटायपि भवतः । अब मुलपरि मुहूर्त पर मुहतीनमुपाध्यायश्चेदागच्छेत् भागच्छति आगमिष्यति, मानन्ता । अब त्वं जूजनोप्व अनुमोगमाधस् । इति शुतफेचलिदायाचार्यशाकटायनी शब्दानुशासने वृत्ती चतुर्थस्याध्यायस्य
तृतयः पादः समाप्तः।
[चतुर्थः पादः] पद्रजो धन ||४|४|१|| पर हज इत्येताम्नां धयत्ययो भवति । परतऽपाविति पादः । नत्य साविसि रोगः । देशेरपा पापिः । सो व्यवस: कम्पलस्यति लिवाद्यचा सिन्।
सुस्स्थिरव्याधिमत्स्ययले १५:२।। गृ इत्येतस्माद्धातोः स्थिरमानिनस्यबसर कर्तृपु पञ्पत्ययो भवति । विरे--चन्दैनसारः दिरसार । अव या-'सं नः संहतरिचरस्वाशे पदार्थ उच्यते । व्यापादोक्षतीसारा गा।ि विसारी गः । साग बलम् ।
१. पूर्व कालविशेष प्रत्यया उ. असः सामान विधानम् । कम दि० । २. वैशस्वीक०मा ३. सरतीति सारः, चन्दनस्य सारक नदि । १. पद-संने-कम 1 7. सहसधि-क. म. ।

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487