Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 410
________________ अ. ४ पा. ३ सू. १९६-६२१] भती शिविरम् ४०१ गृधिधृपिमित्रसः कनुः ।।४।३।२२६।। साघुपर्मशीले पत्यर्थे वर्तमानेम्पो गधि धृषि क्षिप् प्रार इत्येतेम्पो घातुम्यः पनप्रल्पयो भवति । गनुः । धृष्णुः । शिप्नुः । प्रस्तुः । सन्भिनाशस्विन्दीच्छादुः ।।४।३।२२७॥ साधुधर्मशीले सत्यर्थे वर्तमामेभ्यः सन्प्रत्ययान्तादिक्ष आदोस् विद इन इत्येतेपश्च उप्रत्ययो भवति । चिकीर्षुः । जिही घुः । भिक्षुः । आशंसुः । विन्दुः । इच्छुः । सन्निति प्रत्ययप्रणं न धातोः । आशंसिति आङः यासुड इच्छायामित्यस्य ग्रहणं न शंसू स्तुतावित्येतस्य 'विन्दिति विद ज्ञान हस्पतरूप प्रत्ययसनियोगे निपातनान कारः 1 इच्छेति इच्छतेश्छकारः । बन्दादारुः ॥४३२२८।। पृ वन्द इत्येताम्यां साधुधर्मशीले सत्यर्थे वर्तमानानाम् आधप्रत्ययो भवति । वासरु । बन्दारः । सदाशढुंद संसः ॥४॥३.२२९|| सद्दा शद् धेट् सि इत्येतेयः साधुधर्मगीछे सत्यर्थे वर्तमानेम्पः ९ सयो भवति । सः । दामः । सः । धारः । सेयः । निदातन्द्राश्रहोस्पृहिगृहिपतिशीदयादालुः ।३।२३०॥ निद्रा, तन्द्रा, घसा, पहि, मदि, पति, शोर दय इत्येतेभ्यः साधु धर्मशोले रास्यर्थे वर्तमानेम्प आलुप्रत्ययो भवति । निद्रालः । तन्द्रालः । घद्धालुः । स्फूहमालुः । ग्रहयालुः । पतपालुः । शमानुः । दयालुः । निहान्द्रेति निसन्पूरसूति प्रायते कारस्प नकारो निपातना थक्षेति श्रत्पूर्यो धाञ् । स्फूहिगृहपतयश्चुरादिपु कपादयः । सहिवद्विचलिपापतो यह रा३।२३१॥ सहि यहि चलि पापत्' इत्पतम्पो पडन्त र साधुधर्मशील सत्ययें वर्तमानेभ्यः इप्रत्ययो भवति । सासह चावहिः । चावलिः। पापतिः । पापदिति पतेर्यह प्रकृते निर्देशो नियमभावाः । ददिसनिजिशिनेमिः ।।४।३।२३२।। ददि सनि चक्रि जति नमि इत्येते शशा प्रत्ययान्ताः साधुप्रमशीले सत्यर्थ निपात्यन्ते । दधीति दुपावः इकिद् द्विवचनं च । दधिः । एवं 'स' इत्येतस्य सनिः। मुलांफ्र। जनशिः । नेमोति नमेरेत्वं च नेमिः । भूवृषस्थाशुहन् कम्गमादुकण ।।४।३।२३३।। भू यप स्पा का हन् कम् गम् इत्येतेभ्यः साधुघर्मशीले सत्यर्थे वर्तमानेभ्यः उकंग प्रत्यगो भवति । प्रभाबुकः । वषुकः । प्रवकः पर्जन्यः । उपस्थागतः । मुगानपिछा. युकः । प्रशायक: । आघातुकः । कामुकः । अगामुकः । लपपत्पदः ।।४।३।२३४|कप पा पद इत्येतेभ्या धातुभ्यः साधुधर्मशोले सत्पथें वर्तमानेभ्यः उकण प्रत्ययो भवति । अमलापु का बृपलो। अपलापुको वृषलं सङ्ग प्रातुकापः, उपपादुकः मुत्तः, योगदिमाग उत्तरार्थः । अद्भधार्थनगृधमालजुशुभश्चानः ।।४।३।२३५।। व्रत क्रोमो भूषाऽसवारश्चार्थी पंपां देम्पः रा मृघ ज्यल् जु शुग इत्याम्पः लपासपदिश्व धातुभ्यः साधुधर्मपीले सत्य वर्तमानम्पः अनप्रत्ययो भवति । कोधनः । रोपणः। भूपगः । मण्डनः । सरणः । १र्धनः । चलनः । जयनः । शोभन: । लपण: 1 पतनः । पदनः । जपति संस्कार वर्तते । पदेरिनोनय वनम कर्मकार्यमुत्तरमानवचने ह्यकर्मकाधिकारः। एकेऽपयादविषये साध्यादिर्य उत्स में समत्वाज भवतो ति ज्ञापनार्थम् उकणा हास्य बाधायां प्राप्तायामिदं वचनम् । तेन विकी विता कटम, जाति कन्यानि न भवतीति प्रायिक चेदं ज्ञापक विज्ञेयम् । गन्ता खेल भविता, जागरिता पररावान् । बजावयालमद्धनान् । विकृत्यनः । भासनः । कमना युवतिः । कम्पना शाखेतिहि दृश्यते तथा घोत्तरत्र दीविग्रहण । अन्यथा रेषानोऽस्य बाध्यत इति तदर्थक स्यात् । - .. .-. . .--- बेला, क०म० । ५२

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487