Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
४१०
शाकटायमच्याकरणम् [.. पा. ३ भू. २३६-२४७ रुचलादकर्मकात् ।।४।३।२३६॥ रुवादे बल कम्पन इत्येतदम्पोऽकर्मकम्योऽविध मानक मम्मोऽ. विवक्षितकर्मभ्यश्च धानुम् गायुधशीले सत्य की योऽनप्रत्ययो भवति । सः। पादकः । आक्रोशनः । कायनः । चलनः 1 जापतः । अकर्मकादिति किम् ? पता विद्याम् ।' .
हलाद्यन्ताडिदितः ।।४।३।२३७|| ति इति तश्व पातोहलन्तादकर्मकात् साधुधर्मशोने सत्यर्थे वर्तमानादन प्रत्ययो भवति। लट्-वर्दनः। वर्धगः । शर्धनः । पदि-पर्धनः । गुमि--जुगुप्रानः। मीमांसनः। चेतन: । हलायन्तादिति किम् ? एधिता। मर्ग । हिदित इति किम् ? पक्ता । हजाद्यन्त एक एप प्रिज्ञायते। तेन यथासंध्य प न भवति । अकर्म तापिति किम् ? यसिता यस्त्रम् । एकेडाफर्म कामिति मापेक्षन्ते ।
न दीक्षदीपसूदणि व्यः ।।४।३।२३।। दोष दीप सूद् इत्येतेम्बो णि जन्म्यो यकारान्तेम्पश्च घातुभ्यः साधुधर्मशोले सत्य वर्तमान भयोऽनप्रत्ययोग यति । दीक्षित! 1 पिता । सुदिता । णिव-दस्तयिता । उत्च्छ यिता। इदै प्राप्तिमत रूपलक्षणम् । पेन भावयिता । यः-कविता । नामिता 1 मधुसूदनः । रितूदनः । यलमुपनः । इति नन्द्यादिषु द्रव्याः ।
नम्कमो यङः ।।४।३।२३९॥ द्रम् क्रम इस्पेतान्यो यन्ताम्यां धातुम्यां साधुधर्मशोले समय पांगा. नाभ्यामनप्रत्ययो भवति । चन्द्रमणः । चक्रमण:। समकाथै यति प्रसिधगि वृत्यम अचनम् । अतो लुषि. प्रत्यमे विषयभूते एव भवति ।
यज्बद्दशजपादकः ।।३।२४०11 यज पर दश जप इत्येतेम्पो पोधो धातुभ्यः साधुधर्मशीले सत्यर्थ वर्तमानम अपरययो भवति । या पजूकः । वायदुकः । दन्दसूकः । जम्नपूरुः ।
जागः ॥४।३२२४१० जानु इत्ये नाद्धातोः साधुधमंशोले सत्यर्थे वर्तमानादू प्रत्ययो भवति । यङ इति नियुतम् । जागरूकः ।
शमष्टकदुपद्विपद्रहदुहयुअत्यजरजगजाभ्याइनाऽशुरुधोधिनमा ४।३।२४२।। शमादिभ्यो:साम्यो पुष्प द्विप द्रुह दुह ग्रुज त्यज रज भा अध्याहन अनुरुध इत्यतेम्परत पानुभ्यः साधूवर्मशीले सत्य वर्तमानेभ्यः धिनम् प्रत्ययो भवति । शमी। दो। समी। थमी। नमो। धामी । पलमो । बन्दी । प्रबन्दी। दोषो।पी। द्रोही। दोही । योग। त्यागी। रागो। भोगी। कल्याणमायो । अम्पापाती। बनरोधी। मुजिति युज्यति सुनकमोहिगम् । रजेनि निपातनान्न लुलः । अनुरुधेत्पनी रुघि कामे।
आडनीयम्यरमुरः ||३।२४३॥ आधः परम्पः कीद्यम् यम् गुप इत्येतेभ्यो धातुम्प: साधुधमै शोले सत्वर्थ वर्तमानेम्पो चिनज प्रत्ययो भवति । आक्रोडी। छायागो । आयासो। लामोषो । सावा. दोषा: दयः) पायेग रूढिवकासः प्रयोगानुसारेण प्रमाने इत्युपसर्गाधिषयेन भवति । एवमुत्तरत्रापि ।
समः पृचसृजज्वरोऽकर्मकातू ।।४।३।२४४॥ सगः परम्प पर गण र हत्यमोम्यो धामः साधुपर्मशीले वर्तमानको घिनन् प्रत्ययो भवति । सम्मको । संसौं। संजनारी । अकर्मकादिति किम् ? सम्पृणक्ति शाकम् ।
वीविचकपकस्थतन्भलसः ।।१।३।२४।। विशब्दे उपपदे विच कप कस्य सन्भ लस हत्पतेभ्यो धातममः साधुधर्मशोले सत्पथे वर्तमानमो घिनन पक्षपो भवति । विवेको । विकापो। विकरयो । विसम्भी। विलासो।
लपोऽपे च ।।४३।२४६॥ अ चोपदे लपेधातोः साघुधर्मशीने सत्यर्थं वर्तमानाद घिनन प्रत्यो भवति । अपलपतो अपलापी । विलापी।।
चरोऽतो च ॥४॥३२४७|| भातशापे मोपपदे परेयतोः साधुपमंशोले सत्यर्थं पर्तमाना घिनप्रत्ययो भवति । अतिचारी । अपचारी1

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487