Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
पाकिटायनम्याकरणम् [म. ४ पा. ३ स. १५९-१७॥ गमः खखड्डाः ४३२२५६ सुबन्तापगमे तोः सखद । इत्येते प्रत्यया बहलं भवन्ति । हा-सुतनमः । तुरङ्गमः । भुजङ्गनः। प्रवाहमः । मितङ्गमः। अमितङ्गमा हस्तिनो हयतमा वाचः । खड़-तुरमः । भुजङ्गः । एत-तुरगः । भुजगः । प्लवग: 1 पतगः । अन्तगः । अनन्तगः । अत्यन्तगः । अध्वगः । दरमः। पारगः । सर्वगः । सर्वगः1 ग्रामगः । स्याहारगः । गुरुतल्पपः । बहुलाषिकाराद्याप्रयोगदान व्यवस्था।
विहायसो विहश्च ।।४।३।१६०|| विहायस् इत्येतस्मात् सुबन्तारपराद्गमः खसहाः प्रत्यया भवन्ति . दिसागसश्च विहादेशः । विहायसा गच्छतीति विहङ्गमः । विहङ्गः । विहगः। .
उरगः ।।४।३।१६१।। उरग इत्युरसशब्दात् पराद्गमे ईप्रत्ययः सप्लुस निपात्यते । तरसा गच्छतीत्युरमः।
सुशदुर्गसाधारे ।।३.१६६, सुरदुर्ग में प्रत्ययान्तो निपात्पते । मुखेन गम्पतेऽस्मिन्निति सुगो देशः । दुःखेन गम्यसेऽस्मिन्निति दुर्गों देशः। सुगमनो दुर्गमन इत्यसरूपत्वादनादपि भवति । आधार इतिकिम् ? सुमोन गच्छीति सुगनता । सुगमः दुर्गमः इति कर्मणि' ।
निर्गो देशे ॥४।१।१६३।। निगं इति माघारे देशे निपात्यो । निर्गम्यतेऽस्मिन्देशे इति निगों देश । देश इति किम् ? निर्गमनः ।
नाम्न्यः शमः [1४।३।१६४।। शमित्येतस्मात्सुबन्तात्पराद्धावोनामि संज्ञायामकारप्रत्ययो भवति । शङ्करः । शम्भवः । पांबदः । हेत्शवादपि नाम्नि परवादयमेवाकागेन प्रत्ययः । शङ्करा नाम शकुनिका । करा नाम परिमाजिया. सपछोला च । नाम्नीति किम् ? शा ।
पाश्चादिभ्यः साङः ।।१३।१६५|| पादिभ्यः परात् शोहः अकारप्रत्ययो भवति । पाश्र्वाभ्यां शेते पात्रंशयः । उदरदासः । पुउशयः । दिग्धेन सह शेख, सहायः । दिप्रातहात्तीया समासापछी कोऽकारः । पाश्वदियः प्रयोगगम्याः । अनाघारार्थ आरम्भः । . उत्तानादिभ्यः कर्तुः ॥४३१६६।। उत्तानादिन्यः कर्तृवाचिम्पः परावछोडोऽकारप्रत्ययो भवति । सत्तानः शेते उत्तानणयः । अत्रमूर्धशयः । उत्तानादयोऽपि प्रयोगगम्याः ।
आधारात् ।।४।११६७।1 आघारासदाचिन: सुबन्ताच्छीकोऽकारः प्रत्ययो भवति । छे शेते शशमः । खेशयः । बिलशय: । रिलेशयः । गृहाशयः । गिरिश इति गिरि शब्दाल्लोमादित्वाच्यः ।।
भिक्षाहोगदायाच्च चरष्ठः ।।४।३।१६।। भिक्षा सेना आदाय इत्येतेभ्यः प्राधारवाचिम्पश्च सुबन्तम्पः पराच्चरेवति प्रत्ययो भवति । भिनां चरति भिक्षावर भिक्षाचरी । सेना चरति सेनाबरः । सेनारी । आदाय चरति आदायचरः । आदायचरी आवायेति प्यान्तः । कुष्पु परति कुरुयरः । कुरुचरी। मद्रचरः । मद्रचरी। भिक्षा नादायाचति किम् ? कुरूश्वरति । १७पालांचरति । भकारो इपर्थः ।
पुरोऽग्रतोऽग्रेः सत्तः ॥४।३.१६९|| पुरस् अग्रतस् अन इत्येतेभ्यः सुबन्तम्पः परात्सतर्घातोय. प्रत्ययो भवति । एकारान्तस्य पाये इति पूर्वपदस्य निपाध्यते । पुरः सरतोति पुरस्सर: । अग्रत: सरलीति अग्रतःतरः । अग्रेण सरति अग्रे सरति अग्रः सरति इति वा अग्रेसरः।
पूर्वोत्कः ॥॥३।१७०।। पूर्वशब्दावतुः परात्सतपतिष्टप्रत्ययो भवति । पूर्व: सरति पूर्वसरः । कर्नुरिति किम् ? पूर्व देशं सरति पूर्वारः ।
स्थः कः ॥४॥३१७। सुचन्तात् परात्तिर: कात्ययो भवति । समे तिनीति सपस्थः । विषमस्थः। परस्वादयं नाम्न्यः शम हत्यकार बाघ । संस्पो नाम कश्चित् । विचपा समत्वाइसमाचे शः संस्था इति ।
१. भिक्षाचर कौक्कृटिकः, क० म. टि।

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487