Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 402
________________ अ. ४ पा. ३ खू. १५०-१५८ ] अमोघसिद्दितम् पाणेः ॥ ४१३३१५० || पाणेः कर्मणः परात्मा इत्येतस्माद्धातोः श्वोभाति । पाणि श्रमतीति मणिमः। जिग्मगाः पन्याना इति तद्योगात् । यथा वृक्षा हसन्तीति कुलादुदिज्वः ||१५|३|१५१ ।। कुलादिकर्मणः पुराभ्यां राजहि उत् भवति । कूलगुजः चाभ्राहिः || ४ | ३ | १४२ ।। यह अता गरासिय लोग अलग प्रायादः । विश्वस्ताः ||४३|१५३ || बिल इत्येतेभ्यः कर्मभ्यः परात् दुधात ख प्रत्ययो भवति । विदः । तुदः । तिलस्तुदः । ४० शललाटचानात् हातपाः || ४ | ३ | १५४ || वर्ष ललाट वाल इत्येतेभ्यः कर्मभ्यः ययासंदर्भ हाक, तप्, अज् इत्येते तुम्यो भवति वाला सविता याव भातकारीह पुरन्दर भगन्दरम् मदोयंपश्या सूर्यपया ||४|३|१५५|| पुरन्दरादयः शब्दाः रखान्ता निपात्यते । पुरं दारयोति पृम्भवः शक्रः शपूरयतेः खच्प्रत्ययेोऽमश्चास्लुगु निपात्यते । पुरपूर्वात्तु पुरदार इति भवति । भगं दारयतीति भगन्दरो व्याधिः । अत्र खच् । दस सुरा तथा माद्यनीति इदः इराकरण मायतेः खच् । उग्रं पश्यतंश्यः । उग्रकर्मणी दृशेः इखः सूर्य न पश्यन्तीत्य सूर्यपक्ष्या राजदाशः ॥ सूर्यपात गुखानि सूर्यको तात्खः नञो दृशिनाथ | मिसम्बन्धः न सूर्येण गुप्तिः परमेतदेयं नामापरिहार्यदर्शनं सूर्यन पीति । सुभगाढयस्थल पलित नग्नान्धप्रियात् सुपोऽच्वेश्च्वी खस्नुखुकञ भुवः ||४ | ३ | २५६ || सुभग आढ्य स्थूल पलित अन्य इत्येतेयः अच्यन्तेभ्वरूप वर्तनानेभ्यः सुबन्तेयः पराद्भू इत्येतस्माद्धातोः सूस्तू खुद इत्येतो प्रत्ययो भवतः अनुभगः सुभगो भवति सुभगंभविष्णुः । सुभगंभावुकः । एवमदृइदंभविष्णुः । आमाः । स्यूनविणुः । स्थूलंभावुकः । पलितंभविष्णु । पलितंभावुकः । भविष्णुः । नभः। अयंभविष्णु अन्धमा प्रियंभविष्णुः श्रियंगावुकः । मृग्रहणहि शुभाभिः सुबन्तविशेषान्। तेन सुभगाद्यन्तादपि भवति । अभीभवत मुभगं 'भविष्णुः, अभभावक इत्यादि अरिति विभगोभविताविति किम् ? शुभ वि कृञः करणे खन ||12|३/१५७|| सुन आध स्थूलता अन्धत्रिय इत् पर्तमाने तु कृञः करणे वनस्यो भवति । करणे इति कर्तावाद: एववापि अशुभगं तुम करोत्यनेनेति सुभगंकरणां मन्यः । सुभगंकरणी त्रिया । एवमाद करणम् । स्वहरणम् । पतिंकरणम् करणम् अन्धं सरणम् त्रिकरणम् । गुग भवति । सुभगमन्त्यनेनेति अनुकरण मन्त्रः । एवमनाकरणमियादि । अन्यत्र तु कर्मचा तस्य विशेषणं विज्ञेयम् अबेरिति किम् ? कुन नटः प्रतिषेधसाम दिनडपि भवति । दन्तपूर्व विशेषोऽस्ति । अच्येरित्येकेप तानुवर्तते । च्चाविति ? सुभगं कुर्वन्ति तैलेनाभ्य जनम् अनतिपूर्वावस्थो वा प्रादुर्भाव इह कृशोऽर्थः । भावे चाशितं भवः ||३३|१५|| शिव इलि आशितादभवदो कर्नुचनाताराद्रवतेः सत्ययो भाये करणे व निपते। शिवस्य भर्तियो वर्तते । आशित्वमित्वर्थः । भशितो भवत्यनेनाभिः । अत एव नादश्नाः कर्तरि को दोषस्त्र | १. पाणेः क०म० ५१

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487