Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अ. ४ पा. ३ सू. १२७-१३६] अमोधवृत्तिसहितम्
१९१ आडि शोले ||३|१२७|| शील्यत इति शोले स्वाभाविकम् 1 फर्मणः पराच्छीले उथै यतमानानो. घासोराङपसर्ग सति अप्रत्ययो भवति । पुष्पाहरः । फलाहरः । सुखाहर: 1 दुःखाहरः । यस्म कतुः पुष्पाद्याहरणेन स्य नावादन्यो हेतुरस्ति स एवमुच्यो । माडीति किम् ? पुष्पाणि हता। शोल इति किम् ? पुष्पाहारः सुवाहारः, इत्यशोलेऽनुद्यम इति पूर्वेणाकारः ।
इतिनाथात्पशाचिः ||३।१२८|| दृति नाय इत्येताभ्यां कर्मभ्यां परामृनः पशो कर्तरि प्रत्ययो भवति । दृतिरिः पशुः । नाथहरि: पशुः । पशादिति किम् ? दृतिहारः । नाथहारः ।
फलेग्रह्यात्मम्भरिकुक्षिम्भरिः ॥४।३२१२६।। फलेपहि आरमभरि क्षिम्भरि इति इप्रत्ययान्ता शब्दा निपात्यन्ते । फलानि गृहातीति फोग्राहियक्षः। निपातनादेव फल कर्मण एकारान्तनम् । आमानं मिगत्यात्मम्भरिः । युक्षि बिभर्तीति कुशिम्भारः । निपातनादेव कमणो मम् ।
शक्रतुस्तम्बादत्सवीहो मः ।।४।३।१३०|| शकृत् स्तम्ब इत्येताम्पा परराकृमः यथासंख्यं वत्से बोहो च कतरि प्रत्ययो भवति । सकृत् करिवत्सः । स्तम्भकरितोहिः । वसनोहाविति किम् ? अन्धः हात्कारः । स्तम्ब कारः । . कियत्तबहोरः ॥४॥३।१३१॥ किम् यत् तत् बहु इत्ये उम्यः कर्मम्रः परात्कृशोऽप्रत्ययो भवति । अणोऽस्वादः । किकरः। यत्करः । तस्करः | बहुकरः । बहुकरा 1 बकरीवि संध्यापनात परेण दः । जातिरिदानीम् । किरीति सैत्यादौ द. ।
दिवाविभानिशाप्रभाभास्कारारुकन्तानन्तादिनान्दीलिपिलिचिबलिचित्रक्षेत्रजया. बावधनुभक्तसंस्याट्टः ४।३।१३२।। दिवा विभा निशा प्रभा नाम कारा अहस कर्त अन्त अनन्त
आदिको लिनि लिमिल किया गया व हुका पनुस् भवत इत्येत म्यः संख्यामाश्च कर्मम्यः पराहकरोते श्यत्यया भवति । संपेपथपणम् । तेने हादिपरिग्रहः । दिवाकरः। विभाकरः । निशाकरः । प्रभाकरः । भास्करः । काराकरः । अस्टकरः । कर्पकरः । अन्तकरः । अनन्तकर: । आदिकरः। नान्दोकरः । लिपिकरः । लिचिकरः । वलिकर: । पिवकर। क्षेपकरः । जधाकरः । बाहकरः । अहस्करः । धनुष्करः । भक्तकरः । संख्या-एक कर: । द्विकरः । मिकरः । प्रत्ययान्तरकरणं स्त्रियां इयर्थम् । भक्तकरो।
हेतुतच्छोलानुकूले ऽशदश्लोककलहगाथावरचाढसूत्रमन्त्रपदात् ।।४।३।१३३॥ हेतुरंकान्सिक करगम, सचडी यस्तःस्वभावः, अनुकूल: आयचित्तानुवर्ती । शब्द इलोक कलह माया वर चाटु सूत्र मन्त्र पद इत्यतजितान् कः परास्करोत ईत्वादिषु कलयु टप्रत्ययो भवति । हेतो-यशस्करी विद्या। शोककरी कन्या । खुलकर धनम् । तच्छोले-पूजाकरः । श्राद्धकरः । अनुकूले-प्रेषगकरः । वननकरः 1 हेतच्छी लानुकुल इक्षि किम् ? गुमाकारः। नगरकार: । सम्माधिप्रति पेधः किम् ? दकारः । लोकार: । फलहकार। गाथा कारः । बरकारः। नाटुकारः। शुषकारः। मन्त्रकारः । पदकारः। तच्छोलो ताच्छालिका तमःयम उमाहार्यः।
भृती कर्मणः ।।४।३.१३४।। यम: कर्मन्दानाओ तो पम्यमानायो कसरि टप्रत्पयो भवति । भुतिवेतनम् । कम करो भृतकः । भृताविति किम् ? कर्मकारः ।
क्षेमप्रियमद्राखाण ।।४।३।१३शा क्षेम प्रिय मद इत्येतेभार वर्मन्यः परातनःख, मण, इत्येती प्रत्ययो भयत: । क्षेमकर: । क्षेमकारः । प्रियङ्करः। त्रियकारः । मद्रंकरः । मदकार: । हेशदिविवक्षायामपि परत्वादिमावेच प्रत्ययी गवनः । योगक्षेमकरो लोकस्पेति तदन्त विज्ञानामायाद्भवति । खकारो ममर्थः ।
मेघत: खच ।।४।३।१३६॥ मेघ ऋति इत्येताम्मा कर्म परात् शन: खच प्रत्ययो भवति । मेधकरः । प्राति इकारः । चकारः सर्वाति विशेषणार्थः ।

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487