Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
३.६८
शाकटायन व्याकरणम्
[ अ. ४ पा. १ सू. १४०-१४८
I
निगोहिता । गाहो विगाढा । विग्राहिता - स्वर्ता । स्वरिता | सेर ऋदन से इति नित्य एवेट् । सूड -- सोता । सविता मादादिको दैवादिकश्च । भोदित न व्य प्रेरणे इति तौदादिकः । व्यङ्ग्रहणे इति तौदादिषः । षड्ग्रहणं अदाद्यनदायो गदादेदेष ग्रहणमिति तो दीदितो कियेते । रषादीनामेदित्करणाद्रघादिग्रहण मैव लघु मन्यते । धूञ्- बोता । श्रचिता ।
;
अजोऽसेः ||४|२| १४० ॥ अन इत्येतस्माद्धातोः परस्य सिवजितस्य वलादेः प्रत्ययस्य इडागमो भवति (वा) | भङ्क्ता । अञ्जिता । अमेर्शित किम् ? जीत । मजिष्टाम् | जिपुः ।
निष्कुः || ४|२| १४१|| निम्पूर्वात्कुष इत्येतस्माद्धातोः परस्य वलादेः प्रत्ययस्य इष्टागमो वा भवति । निष्कोष्टा । निष्कोपिता । निष्कोष्टुम् । निष्कोचितुम्। निष्कोष्टव्यम् । निष्फोषितव्यम् । निपूर्वमा केवलादम्यत्पूर्वाच्चमित्य एव । कोपिता । प्रोषिता । योगविभाग उत्तरार्थः ।
कयोः ॥४२॥१४२॥ निष्कुषः कयोरिडागमो नित्यं भवति । निष्कुषितः । निक्कुपितवान् | योगविभागोनित्यार्थः ।
"
६,
नडीयव्यैदितः ||४/२/१४३|| डी शिवइत्येताभ्याम् ऐकारानुबन्धाद् वेंट: यत्र वचिद्विकल्पितेश्च धातोरिडागमो न भवति, अपतः पतिवजितात् डीय विडोनः । निडोनवान् । उद्दीनः । उडोनवान् । डोयेति दयनिर्देशात् शब्बिकरणादिड् भवत्य इयितः । इतियत् । त्रिशूनः । शूनवान् । ऐदित:- ओलजे लग्नः । यान् । उद्विग्नः । उद्विग्नां । वेद - अपरद्धः । अपरद्धवान् । अत्रतः । अवशान् शान्तः शान्तवान्। सोढः सोडवान् । भ्रष्टः भ्रष्टात्। विश्वः । विन्नवान् । तुनः । तृनवान् । अपत इति किम् ? पतितः । पतितान् । सुनि विकल्पितेत्वात् पतः पर्युदासः । एकाच इपे दरिद्रितः दरिद्वितवात् । श्विदीययोरोदितित्सुत्यादिस्वसामर्थ्यात् क्तयोरिटयपि न करः स्यादिति ग्रहणम् । कृतत्यादेः कृतच्बच्छदः इति विकल्पितेट्त्वेऽपि ऐदित्वं यङ्लुगर्धम् । चरीकृतः । चरीकृतवान् इति ऐदिवसाच् न तत्रैकाच इति विशेषणम् ।
SE
1
अर्दरसन्निवेः || ४|२|१४४ ॥ सनिवोत्येतेभ्यः परस्यादः क्तयोरिडागमो न भवति । समर्थः । व्यर्णः । वर्णः । इति किम् ? समेधितः सन्निरिति किम् ? अदितः । दुरदितः ।
अविदूरेऽः ||४||१४|| अत्तराः क्योरविदूरेऽविप्रकृष्टेऽये इटागनो न भवति । अभ्यर्ण(ग) - अविदुरमित्यर्थः । अम्पर्णा शरत् । अम्प आसने । अविदूर इति किम् ? अभ्यदितः शतेन । बाधित इत्यर्थः ।
:
शसि धृषः प्रगल्भे ||४/२/२४६ || शसि धृप् इत्येताभ्यां क्तयोः प्रभेऽर्थे इडागमो न भवति । वास्तः । विवास्तः । धृष्टः - प्रगल्भ इत्यर्थः । प्रत्भ इति किम् ? विशसितः । घर्षितः । वासिषीवेंटः भादित इस प्रतिषेधे सिद्धे नियमार्थं वचनम् । भावारम्भयोश्चेत्र घुषिर्नास्ति ।।
कृषः कृच्छ्रगहने ॥४१२१४७॥ कृ दुःखं दुःखकारणं च तस्मिन् गहने चार्थे कपेषतः 'क्योरिअममो न भवति । कष्टं वर्तते । कष्टं गणितम् । कष्टं वर्तनम् । कृच्छ्रगन इति किम् ? कवितम् ।
पोऽविशन्दे ||४/२/१४८| (वि) - नानाशब्दमं विशन्द: प्रतिज्ञानं वा ततोऽन्यत्राविशन्देऽर्थे वर्तमानाद्युषेषतः तयोरिडागमो न भवति । घुण्टो रज्जुः । घुष्टो पार्दा घुष्टासम्बन्धावयवेत्यर्थः । मदि शइति किम् ? अवधुपितं वाक्यमाह । अमेय विशब्दने प्रतिपेधो ज्ञापकम् । अनित्वश्चुरादिनिजिति, तेनेदमध्य ( प ) परनं घुषः ष्यमाणाः ।
१. अन्तरतमचानां यहिष्करणं निष्कोषः, क० भ० दि० | :

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487