Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
[ अ. ४ पा. २ सू. २४४ - २५१
द्वयोः ||४२२४४॥ दुर उपसर्गन्तिरश्व परस्य अनयोर्नकारयोर्णकारादेशो भवति । प्रत्येकम् । प्रणिणिषति । पर्यगिणपति प्राणिणत् । पर्यणियत् । प्राणिणिनिषत् । इल्लुस्ताविति प्रतिषेधान स्वरस्य न प्राप्नोतीति वचनम् । परिपूर्वस्य पक्षे प्रतिस्तदर्थं च ।
૨
शाकटायनव्याकरणम्
मः ||४/२/२४५|| अदुर उपसर्गादन्तरश्च परस्य हन्तेर्नकारस्य णकारादेशो भवति । प्रहृष्यते । पते । निर्गुण्यते । परितुष्यते । प्रणनम् । पराहणनम् । अन्तर्हगनम् । प्रधनविधानपि इति प्रतिपवाल भवति ।
किवा ||४२२४६|| अतुर उपतदन्तरश्च परस्य हन्ते मैं कारवकारयोः परतो नकारादेशो वा भवति । प्रहृण्वः । प्रहृमः | महत्व: । प्रहृमः । प्राण । प्राहृत्य । प्राम । प्राहत्महे । अन्तर्हण्य: . अन्तर्हन्वः । अन्तर्हण्मः । अन्तर्हन्मः |
न देशेऽन्तरो ऽयनघ्नः ॥४२२४७॥ बन्तर इत्येतस्मात् परस्याऽनशदस्य हन्तेश्च नकारस्य णकारादेशो न भवति देशाभिधाने अन्तयतो देशः । अन्तर्हतनो देशः । देश इति किम् ? अन्तरयणं वर्तते । अन्यहेणनं यतते । अन्तयतं । अन्सर इति किम् । प्रायण देश: । प्रणनो देशः। अयनघ्न इति किम् ? अतनमनो देशः ।
निसनिनिन्दा कृति का ||४२२४८|| अदुर उपरच परेषां निसनियनिन्दां धातूनां कृति परे णकारादेशो भवति । प्रणिनम् । प्रतिसतम्। प्रणिक्षणम् । प्रनिक्षणम्। प्रणिनम् । प्रनिन्दनम् कृतीति किम् ? मिस्ते । प्रणिति । परिक्षिति। प्रणिन्दति । परिणिन्दति । हिनुभो (न) नीति नित्यमेव भवति ।
अपोऽचोडमा भूपूजकम् यायियेषः || ४|२| २४६ ॥ कृतीति वर्तते । अपकारान्ताददुर उपसर्गदन्तरश्च परात्मा भूपूश् कम् गन्ध्यायि वेद इत्येतदर्जिताद्धातोः परस्य कृत्प्रत्ययस्थस्य नकारस्याचः परस्य णकारादेशो भवति । प्रयाणम् । परियाणम् । निर्माणम्। प्रयायमाणम् । परिमायमाणम् । प्रयाणीयम् परियणीयम् । अपाणिः । अपरिमाणिः । प्रयाविणो । परियामिणो । महीणः । परिक्षीणः । अथ इति किम् ? निष्ानम् अच इति किम् ? जनः निर्भुग्नः । अभा भू गुञ् कम् गंगू व्यायि वेव इति किम् ? प्रभानम् । प्र भवनम् । प्रक्रमत्नम् । प्रगमनम् । प्राध्ययनम् । प्रवेदनम् पूजित प्रकारानुबन्धोपादानाद् ङकारानुबन्धस्य भवति । प्रवणम् । प्रवमाणः । श्रुतीति किम् ?
|
नगीजादेरेव ||४||२०|| अबान्ताददुर उपसर्गादन्तरराच परस्य धातोर्न नमि गति इजादेदेव भादिवजितात्कुत्स्थस्य नकारस्थानः परस्य पकारादेशो भवति । प्रेङ्क्षणम् । प्रेङ्गणम् परेणम् । नमोति किम् ? तम्पसति नियमों नास्ति । प्रवणम् । इजादेरिति किम् ? मनम् । प्रमङ्गनम् । एवकार इष्टावधारणाय नमोवे जादेरिति हि नियमे इहू णो न स्यात् । प्रेह्णम् । प्रणम् । न्नमित्यत्र पचहस्ताविति प्रतिपेधा भवति । पूर्व प्राप्ते नियमार्थं वचनम् । ष्यन्ताद्भुतरेण विकलको भवत्येव । प्रमङ्गणा, प्रमङ्गनेति । एवं नियानातिविरत्वम् ।
हिलिजुपान्त्याछा |||२२५१ | हाइलः परो य इन् पापातीभदिवमिवालू कृत्स्यस्पावः परस्व नकारस्य।पकारान्तोपसर्गस्यानिमितात्परस्य णकारादेशो वा भवति । प्रयापणम् । प्रयागनम् । प्रचायमाणम् 1 प्राणवन् प्रभाषणीयम् । प्रयापनीयम् । अप्रयापणिः । अप्रयापनि प्रमाविषः । प्रथाविनः । हलिया प्रकोप प्रगोयमाणम् । प्रोष्मानम् हणं किम् ? माहनम् । राहणम् । इल्याभिचाराहूनः परो य इच् तदुभत्यादिति सम्बध्यते । जुपान्त्यादिति किम् ? प्रणम् । परम् । अप इति किम् ? निध्यापनम्। दृष्यापनम् । अगादेरिति किम् ? प्रभावना प्रभावना पाया। कानना । प्रगगना । प्राज्ञायना प्रगत उभयत्र विभाजिते।

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487