Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 394
________________ मोवृतिसहितम् वाधारेऽमावस्या ||४/३६३॥ अमापूर्वाद्वसतेराधारे प्रत्ययः शतोः । पक्षे ह्रस्वश्च निवात् । अगा नोमिति अमावस्या अमावास्या वा रूढिशब्दायम तिथिविशेषपचगो । अगाश्राणशब्दस्य पक्षहस्यनिपातनादेशविकृतस्यावयवाद् वारयामावस्याया इत्यत्र अावाहनामावस्याशब्दस्यापि ग्रहणं भवति । कुण्डपाय्यसच्चाय्यराजसूयाः कतौ || ४|३|६४ || कृपा राजसूय इत्येते शब्दशः नाभि ध्वनि पोगस्मिन् सोन इति कुण्डपाय्यः क्रतुः । कुण्डवानोऽन्यः । यत इन्त्रि सञ्यः ऋतुः । रामः राज्ञा सोतदा राजा था सूयतेऽस्मिन्निति राजसूयः क्रतुः । अ. ४ पा. ३ सू. ६३-७२ ] पाय्यधाय्यसाचाय्यनिकाय्यमाणाय्यानाय्यं मानार्धविनिवासासम्मत्यनिते ||४३|१५|| पावादयः मान्दिषु ययासंख्यं व्यगन्ता निपात्यन्त । मीयते येन तम्मानं तत्र पालि माझे पण मानम् । मेयमन्यत् । धारयेति घात्रः चि अणू छाया ऋचः । हडिन्द्रोऽयम् । कादिदेव उप मान्नति सम्यो हविषिध्य । उपसर्गदत्वं च । साम्नः य्यं हविः। अयमि रूढिशब्दः । किमिदेव | विकारी निर्वाचन निवासे व्यणावादेशादित्वातिनित्र।यो निवास इत्यर्थः । यस्मिन्निति निवासः । प्राणस्येति प्रपूर्वानियोऽयम्मतो सम्मतिरिच्छा राजोभिलाषः सोऽस्मिन्नस्वत्वसम्मतिः सम्प्राणश्वरः। तत्र सम्मत्यभावशत् । प्राणो वास व स्वात्त इच्छाभावात् आवाति आश्रयोऽनित्ये, आनायो दक्षिणाग्निः रुदि शब्दोऽयम् गार्हपत्ये निरयं जाग्रति या दक्षिणावर्तने । अनित्य इति य रूढिदेशामर्शः । आयो गोधुगिति के नियंते । अग्नी परिचाय्योपचारसमूहाचित्याः || ४|३|६६ || अनौपरिचय्यादयः शब्दायन्ते । परिपातिरियां गणानादेशो निपात्येते । परिचयः । परिचेोऽयः। उपचाध्य उपयोऽन्यः समूहतिसम्पू सहितथ्योः । चिथेति चित्रः वय चित् विः पयःसमूहे व तिचे नियमार्थम् । समूहत्रा मा भूत् । दोषाणां ये प्राप्ते निपातनम् । 1 तव्यानीयी ||२३|६|| बात वयत् । वनौयं देवस्य इति तद्धति वस्तुनि पर्षात इति । इत्येतौ प्रत्ययो भवतः कर्तव्यम् । करणीयम् । ३९३ वच्चत किशकश सियासहिया सुपरपलपत्रपदिपदभचमुर्यः ||४|३|६| दत्तक यासि यन् राहिइभ्व पायो भवति यु आयु प प प चम इत्येतान् पापु-शये । लम्यम् । गम्यम् । रम्म् । अयम् । यल । पत्रयम् चादिभ्यः चम्पम् शस्वम् त्वम् सम्भवम् स्वज्यमिति वचनाद् धनुर्णाः । भ्राज्यम् । नाविति निम्? शाम् आसभ्यम् । बाध्यम् । २३प्यम् । लाग्यम् । अत्राप्यम् ॥ देष्णम् । दाम्यम् । आवाद कार्यम् । वार्यम् । डिपे दावित्याद्य एफारो न लभ्यत इति प्रा मोऽनुपसर्गात् ||४३|६६|| गद्मद् यम् इत्येते ऽनुपसर्गेभ्यो यत्रो भवति । द्यम् । महम् । वम्यम् । अनुदित किम्?द्यम् । माचन् । आयाम्यम् । चराः ||४३२७०॥ चरतोति । चर्यम् | योगविभाग उत्तरार्थः । थाङोमुरो ||४३|७१|| तु चरेो भवति अगुरी । आचर्यो देदाः । अनुराविति लिए ? आनागों दागद पोऽपवाद्वयतुमपे ||४३|०२|| पग अपम् भत विक्रेपमागन्धर्येषु पमः कम्बलः ५० अत्र इत्येते गौः विष इत्यर्थः । •

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487