Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 396
________________ अ. ४ पा. ३ सु. ८२-९३ ] अमोघवृतिसहितम् ३९५ ह्या सेना । बभूत्यर्थः । ब्राह्मेतिस्थोलिङ्गनालिङ्गासरे न भवति । पक्षे - द्गृह्य मद्गुह्यं गुण गृह्य वचनेतिपक्षाति इत्यर्थः । अन्यत्र ग्राह्यम् । ओनाति ॥ ४३८२॥ भूजो धातोरनाम्नि कथप्रत्ययो भवति । भृत्याः कर्मकराः भवाः पोष्या इत्यर्थः । अनानीति किम् ? भार्या नाग क्षत्रियाः । भार्या देवदत्तस्य । समोवा ||४|३८|| सम्पूः कचपत्ययो वा भवति । सम्भृत्याः समाः । कृमृज्यृपशंखगुद्ददुद्दजपः || ४ | ३२०४ || मृदूशंस गुड़ दुइ जप् इत्येतेभ्यो धातुभ्यः कप् "प्रत्ययो वा भवति । कृत्यन् । कार्यम् । मृज्यम् । भाग्यंम् । वृध्वम् । वयम् शस्यम् । शास्पम् । गुह्यम् । गोह्मम् | दु॒ह्णम् । बोह्यम् । जयम् । जाध्यम् । वचपा मुक्ते धरण ये विकणनाभावात् । -- याद पत्र लिहादिभ्यश्च ॥४३८५॥ धातोरिहादिम्यश्च तू अच् इत्येते प्रत्यया भवन्ति । कारकः । कर्ता । कर हारकः । हती। हर पाचकः । पक्ता । पचः । वाचकः । वदता । वचः। ब्रापकः । दिला दो पोपुवः । मरीमृमः । एवं चम उत्सर्गाः । लिद्वादिभ्यः— लेहः 1 दोषः 1 मेपः । संधः । कोपः । मेघः 1 नर्तः । दर्शः । दर्भः । सर्पः । जारभराइच । पचः । बजगरः । कामार्थं लिहिणम् आकूतिगणश्वायम् । नटी भयो । पलवी रो गरी । तो चोरी | गाही । सूत्री देवीति गोरादिषु द्रष्टव्याः । I नन्द्यादिभ्योऽनः ||१|३|८६ ॥ नन्वादयो मोत्य(दिप्रातिपदिकपाटात वेदितव्याः । स च प्रत्ययवादी विशिष्टविपयाथी । रूपनिग्रहार्थदच । नन्दनः । नाशनः । मदनः । दूषणः । साधनः । नर्दनः। शोभनः शेषन सहनः । तपनः । दमनः सर्व तं सनायाम्। जस्वनः । दर्पणः । गणः । क्रन्दनः । चणः संर्पयः । विभीषणः । यवनः । लवः । निपातनात्वम् । जनार्दनः । मधुसूदनः । वित्तविनाशनः । कुलदमनः । अवनिष्यते । ग्रहादिभ्यो णिन् ॥४३७॥ ग्रहादिस्वन्त्ययो भवति । ग्रादयश्च प्रातिपदिकपाठादेवापोद्धृताः वेदितव्याः ग्राही | उत्साही | उदासी । उनासी । स्थायी मन्त्रो समद्ध प्रज्ञादिराकृतिगणस्तेन दिमात्यादिसिद्धम् । नेपथुशा विशरक्षः ४३ भवति । निवापी । निश्रावी । निशाची निवेश | निरक्षी । I श्रुशा शिरक्ष इत्येतेभ्यो धातुम्यो ि याव्याहव्याहव्रजवदवसः ॥४३॥ ८६ ॥ नमः परेशे याचू व संवाद यज वदवस इनिप्रत्ययो भवति । अयाची । अध्याहारी । अध्याहारी अबाओ | अवादी | अवासी । चोऽचित्ते ||४|३६|| नः पदन्ताद्वातोरविकर । भवति । अकारी परशुः । बहारो गन्धः । अविरा इति किम् ? अकती । अहर्ता देवदत्तः । नञ इति किम् ? कसा हर्ता । केचिदिह ननइति नानुवन्ति । कारो, हारोल्युशहरन्ति । रुधराघोऽपात् ||४|३.६१ ॥ रुराध इत्येताभ्यामपूर्वाभ्यां शिवत्व भवति । अपरोधो । .. अवराधी । इन्च परिभ्वः ||४.३२२॥ परिभू इत्येतस्मान्नित्ययो भवति चकारात् णिश्व परिभवो परिभावः । शनि दे ||४३|१३|| विपूड विश्व प्रत्ययो भवति देभिधेयेदिय देश | विदेशः । पिज इतह निपातनादेव त्वम् । १. भूर्ती साधकः क० भ० वि० १.२. पूरणः क० स० दि० ।

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487