Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 395
________________ RoamilyH4 शाकटा पनइयाकरणम् [भ. ४ पा. ३ सू ,७३- १ उपसर्या गौः। उपस वडवा । नातुमनी का प्रना इत्यर्थः । शतेन व स्त्री। सहमेण बर्या स्त्री। उपेषा सम्भवतव्या मिधोकरीत्यर्थः । अवां पापम् । अवद्या हिंसा। गोत्ययः। अवदेति ननर्वस्प वनिर्देशः । वियतुमत्युपेमागायेति तिम् ? पाण्यः माधुः। उपसायर्या शरदि मथुरा । वृत्मा गौः। अनूद्या जनवार्ताः । अवाद्या इति निहापादात् । यगि पश्चान्न म मासे भवति । उपेति स्त्रीलिङ्गनिर्देशादिह न भवति । वर्या ऋत्विचः वृदि एष पण । वसति धुनः कय ।। स्वामिवैश्ये ऽसः ॥४।३।७३|| स्वामिनि वक्ष्ये चाभिधेय ऋ गतावियेलामादनुपसर्गायः प्रत्ययो भवति । अयः स्वामो । अर्क वैश्यः । स्वामिवश्य इति विम् ? सापों देवदत्तः । यदः सुपः क य च ||३१७४॥ अनुपगगोदित वसंते । अनुपसमिप: परादर्स: घातो; प परप्रत्ययो भवति । चकारावरच । ब्रह्मोद्यन् । रापचा सकोस । सायद्यम् । मुप इति किम् ? वाद्यम् । अनुपसमिति विम् : प्रघागर । इत्याभूयं भावे ||४:३७५|| अनुसन्तात् परं त्या भूय इत्येतदर्थ याबसं निपश्यते । स्त्रोभावे यया तकारश्चान्टादेशः । ब्रह्महत्या । भ्रूणहत्या। दरिद्रहत्या । अश्यहत्या । भूयेति मुवनपुंस भावे वपम् । बदाभयं गतः । देवयं गतः । ग्रहावं देवत्वमित्यर्थः । भाव इति किम् ? वधात्या युपली । गुपदति विमति । अनुपनरवि कि ? सहन्तियतते । श्या तु विडाभिधानानीदाहिले । तथा च बहुलाधिकार: 1 अग्निचित्या॥३७६|| प्रग्नेः पराचिनः प्रोभावे कय निवारयते । अग्नशमनममिचित्या। खेयमुपोद्यम् ॥४३७७॥ संचभूतो पनि कयां निपात्यते । स्नेयेति बनणावादः कथम् । अन्त्यस्य च इकार: । खेर । उत्तग्रम् । नियम् । मृपौधेति मृपापूर्वादः पक्षे ये प्राप्त नित्य वाम् । मृपाद्यम् । म भाव इतिौविभागः । कुण्याज्यभिधोद्ध बसिध्यग्रुग्यं नाम्नि ॥४।३।७।। कुष्य भाज्य भिन्न उध्य सि नाम इत्येतानि शब्दरूपाणि कयन्तानि नास्ति निपात्यो । गोनार ( इति कुष्यं धनम् । आउयत इत्याज्यं घृतम् । भिनत्ति ककमिति भियं नाम नदः । अपत्य कमिति उदयो नाम नदः । सिद्धचस्यस्मिन्नयां इति सिद्धयो नाम नक्षत्रम् । युज्यत तगमन इति गुग्यं यानः । नाम्नानि रूढयर्थम् । अत: गोप्यम् । आइयरम् । भेद्यः । अन्य 1 रोधनः । योग्यं पुट रसू । पुण्या पुनर्वसुज्मातिए सूगिस्त्ययोश्छे चेति निपातनासिद्धी । . - शास्रजरजपस्वेत्यदपान्त्यादबलपवृतः ।।४।३।७२|| शास् न दूजा स्नु पनि इत्ययः कन्या 11 मग. मानपयो भवति । एमो कारण ने। शिष्यः । प्रावृत्यम् । मातृ । सुप्यम् । स्तुत्गम् । इत्या । अपात्तम् । वृत्यम् । वृक्षम् । ष्यम् । जकार: किम् ? वा ऋत्विजः। ननवलुप्त-दसि .? मम् । कस्मन् । चुत्पन् । उपेपिनि क: 1 जिचिपून्यो हलिमुजकरके ।।१।३८०11 जियागादिपू पूनि इत्येताम्यां च धातु य ग्रासयं हलि मुख्नकल्केगु कर्मपू वाचा कप स्पर्ष ति । महदलं हलिः । मुस्त गथियोषः । हकरित्रफलादीनाम् । निल्या हलिः । बिपी मुझतः । रिनोपः कमः । हलिगुरक इन किम् : जेम् । विल्यम् । विनयम् । ___ग्रहः पदास्वैग्विाह्यापनये ।।।३१।। - पई व मिति) इति से स्वतन्त्रः, जस्से परतन्त्रः । बाह। बहिर्भया: । पक्ष की प्रार्थः । एतेगु यहे: कब प्रत्ययो भवति । पहावाद: । -प्रगृह्यम् । अवगृह पदम् । असारभि-लका में गाः । पर। अर्थः । बाबासा-मामा मा । नगर. १. वृषभपङ्गम इत्यर्थः। क. म. टि। २. जन वाता: क० म० । ३, वहत्या , क. म । १. क यज् नि० भ० । ५. ..-धीय इति क्य...क० मः।

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487