Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अ. ४ पा. ३ सू. ४८-५५ ]
पूर्वाच्वय्यतेः देवदतः ।
याव्ययी ||४३|१करभवतइति दिए प्रत्ययो विज्ञायते । रोचत इति रुध्यो मोदको देवदत्ताय । न व्यध्यत इत्यध्मयो
भूगे यो या ||४१३४४९ ॥ भूयात्ताभ्यां प्रत्ययः कर्तरि वा भवति भावकर्मणोः प्राप्योः गपश्वेन विचोयते भन्यो देवदत्तः । भयं देवलेन गेयो माणवको गाथानाम्। गंव
वनगाणा |
रामनवःप्रत्ययः कर्तरि वा भवति प्रश्नो उपस्थापनीयः शिष्यों गुरोः उपस्थाननीय शिष्येण गुरु जनतापतो यण् ॥४३॥५२॥ भास्मः कर्तरि वा भवति । मनेन पारयोऽयम् आवात्यमनेन प्रणीति किन ?
जो अन्य
देवग
गुरुःशासनस्य प्रवचनो
-
योनी ||४३|२०||
सहितम्
1
|
L
I
शिलपशी स्थाजूपास्वस द्वारम्भात् कः || ४|३|५२ ॥ लिड स्थाजू बाव जनः भ्रात्रातुभ्यो यः तः स कर्तरि वाक देवदत्तः कियदेवलेन आश्विन प्रतिशयितो गुरुं सः इतिद्यविरुद दसेन अतिपतिं देवदतेन स्था-उपस्थिती गुरु देववतः उपस्थितो गुरुदलेन उपस्थित देवदर्शन अनुजीर्णो वृपती देवस उपास गुरु देववतः। नदिन उपाखितं देवदतेन अनूदितं वदते अन् अनुज्ञातो माविको मागदकः । अनुजाता माविका माणवकेन अनुजा मरणवनवजात र गौः विजातीयसी गया दिजा गया हो वृक्षं देवदत्तः माढो वृ आए देवदत्तेन बारम्भः प्रकृतः कटं देवदत्तः प्रकृतः कटो देवदलेन कृतं देवदतेन प्रभुक्त श्रोदनं देवदत्तः प्रगुक्त ओदनो देवदतेन प्रभुक्तं देवदत्तेन । अर्मका अपि च इतिरिपादी ग्रहणम् ।
1
मिनूषितो
देवदत्तः अनूषितो गु
I
सः सकर्मका भवन्ति
---
.
मोज क० म० हिं० ।
३४१
.
1
गश्यकर्मण्याधारे च ॥ ४२३|४३|| तावकर्मके चार्थे वर्तमानाठातोः १ आधारे चकारारकर्तरि वा भवति । इदमः सुप्तम् । इदं यतम् । इदं गतं देवदत्तस्य । गतो देवदत्तो ग्रामम् । गतों देवदत्तेन ग्रामः । वनमाखितम् इदमेषां पितम् आहितो देवतः दायितो देवदतः बासितं पायितं देवदन] अोति यस्य काळादिक नारित निदेशः तेन फुलो देवदतः विि कर्मकात्यवीर न भवति । भुक्ता ब्राह्मणः । पीता गाव इति मत्वर्थीयोऽकारः ।
स देवदत्तः
गायपि का स्वादिति
I
इद
अदी ||४३|२४|| दिव्यवहारावडातोः प्रत्यय आधारे वा भवति मैद भुक्तम् । इदमेषां पोतम् । भुक्त मोदनः । पोतमुदकं देवदत्तेन भुक्तं पोतं देवदत्तेन । योगविभागा कर्तरीति भारत।
साध्यानाध्याखवध्यार्थाः कर्मभावे || ४|३३५५॥तिनि
कर्मणि भावे च भवन्ति । एवं लकाराणां
कारकर्मकाचच घातोष्पत्वार्थः प्रत्यया ययासंख्यं यो पिटता पानी दर्शन | शते देवदत्तेन शिये देवदत्तेन कृतः कटो देवदत्तेन । शक्तिं देवदत्तेन । कार्यः कर्तव्यः
मोदनो देवदत्तेन पे चोदनो देव
१.
०म० टि २० म०ट०३. भुञ्जते स्म । ओदनः ज ताः पीडा, इविती ।

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487