Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
भ.
पा.३ सू. १०-१.]
अमोववृत्तिसहितम्
ऋदितोऽत्तङिः ||४|१०|| ऋदितो घातोः कतरि अङि लुचि परे मध्ये प्रत्ययो वा भवति । अरुधत् । नरोत्सीत् । अभिदत् । असोत् । अमिछदत् । अच्छेत्सीत् । पर्यविशत् । पर्यविक्षत् । अतड़ोति किम् ? अरुद्ध । अभित । मन्छित ।
सतिशास्तिलियत्पुष्यादेः ॥४।३।११।। सतिशास्तिभ्यां लूदिसः धुतादिभ्यः पुण्यादिम्यक्ष फर्तर्यतति लुधि परेऽङ प्रत्ययो भवति । अशरत् । अशिषत् । लदिपः - अगमत् । असृपत् । अशक्त् । भापत् । शुतादिभ्यः-अगुतत् । द्युतादषो डुम्मो लुङि इत्यत्रोदाहृताः । पुष्पादिभ्यः, पुष–अपुपत् । शुषभारत | तुम्-अनुपम् । दुष-प्रदुषत् । दिलप-गारिलषस् जतु च कापञ्च । शक-प्रतफत् । विदा-अस्विवत् । अध-अक्रुधत् । -अक्षयत् । शुध-अशुधत् । विधू-असिषत् । शमू-शामत् । दमू-अदमत् । तमू-अतमत् । थम-मश्रमत् । भ्रम-अन्नमत् । क्षम-अक्षमत् । क्लम-अक्लमत । मद-अमदत । असु-प्रास्वत । यसअवसत् । जगू-अजसत् 1 नव-अतसत् । दसू-अदसत् । वसू-अवतत् । प्लुपू-अप्लुपत् । पुस-असत् । कुसअनुसत्। वुस-असत् । मुसमुसत् । मस-अम सत् । लुट-अलुटत् । उच-ओचत । भृश-अभृशत् । भ्रश-- अभृशत् । बुभ-अवशत् । कृश-कृशत् । जितृप्-अतृषत् । हृष-अपत् । रुप-अरुषत् । दिप-अदिपत् । कुपअकुपत् । गुप-अगुपत् । यु-अयुपत् । रूप-अरूपत् । लुर-मलुमत् । लुभ-अलु मत् । शुभ-अशुभत् । - जगत् ।
तु मत् । कांड- इत् । जेमिका-अमिदत् । निविदा प्रक्षिदत् । ऋद्-आदत 1 गधूअगुषत् । रथ-अरथत् । ना-अनशत् । तृ-अतृपत् । दृप-अपत् । दुह-अहत् । मुह-अमुहत् । डणुहअनुत । लिंगह-अस्तिहत् । वृतः । श्येन निर्देशः किम् ? अपोपोत् । अकृत् । अखापीत् । पौषतिपुष्णात्यादिम्यो नति । तोति किम् ? प्रचोतिए । व्यत्यपक्षन । योगविभागो नित्यार्यः ।
. वक्तधरन ख्याते।।४।३।१२|| मतीति पच भागे नादेशश्ष, मसू दोषण, समासीति या प्रकरने चक्षादेशश्न एम्पोमान्त पार लुक अप्रत्ययो भवति 1 अवोचत् , अशोचत । पस्थित, पर्यास्थता बुण्डे स्वयमेव । आपत् । स सपत । असुभहण तइर्थम् । मलडि पुष्पादित्यारिसदम् । तिबनिर्देशों यालु नि. वृत्यर्थम् । अवाब चोत् । अचारूपासीत् । इग्निशोदाद्यनदाद्योरनादेरिस्यस्यानित्यत्वात् । 'रूपाग्रहणमस्त्यादेशार्थम्। अभूत् । बासी धादिधातुरति भिवृत्यर्थमित्ये के।
लिप्सिजहाऽतः ।।४।३।१३।। लिप्सिम बाति इत्येतेभ्यो धातुम्मः कर्तरि लुद्धि परे मध्येऽमत्ययो भवति । अलिपत् । असिचत् । गाह्रत् । आरन् । योगविभाग सत्तरार्थः।
तङिया ।४।३।१५।। लिप्सिनहाइतिम्रो धातुम्पः कारि लुङि ताडि परेऽङ प्रत्ययो बा भवति । अलिपत् । अलिप्त । अक्षिचत् । असिक्त । आहत । आह्वास्त । समारत । समाष्टं । पूर्वेण नित्मै प्राप्ते विकल्प।
दिपुरजन युघतायप्यायस्ते ञिः |||३।१५॥ दिए पुर जन बुध तार प्यार करने म्य: कर्तरि लुनि तदित परे मित्रस्पयो । भवति । अदोदित अदीपिष्ट । अपूरि । अपूरिट । बनि । अजतिए । अघोपि । अबुद्ध । अतायि । अताविष्ट । अध्यापि । अपाविष्ट । स इति किम् ? अदीपिपाताम् । अदीपिगत 1 कर्तरीति किम् ? अपि भवता 1 वट्रो त किम् ? बुधि बोधने-अवोधिष्ट यूयम् ।
पदः ॥४३१६|| मोजिल्गयो भनि कतरि लुटि त परे । जापारि भेटाम् । रागुदधादि पम् । त इति किम् ? राताम् । तदारपत । योगविभागो नित्यायः ।
कर्मभावे १७॥ धातोः गंथि भावे च लुङि ते परे मध्ये निप्रत्ययो भवति । अकारि कटो देवयसेन । अहारि भारी देवपत्तेन । नाश भवता । अशायि भयता ।
१. ख्याग्रहरेऽस्त्याइशार्थः, क०म०। २. आ(अ) सीत्येवादिधातुरस्ति तमिवृत्यर्थमिश्य के, करम । ३. समयादि, म ।
४९

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487