Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
I
I
1
1
आ. ४ पा. २ सू. १७४- १८० ]
अमोघवृत्तिसहितम्
શ્་૨
क्रमः || ४|२| १७|| क्रपः परस्य वलादेदः प्रत्यवस्थानाने सति इडागमो न भवति । प्रमोट उनकेषीष्ट प्रक्रन्ता उनकन्ता प्रकृन्तासे । उपकन्तासे । प्रक्रंस्यते । उपक्रंस्यते । प्रक्रस्यमान: 1 उपर्कस्यमानः । प्रास्यत । उपास्यत । प्राक्रस्ट उपास्त प्रथितं प्रचिसियले असुप्तान इति J किम् ? क्रमिता । निरक्रपीत् कृतिः । बसुप्ग्रहणं किम् ? कमित्रीयते 1
तुः ||४२१७५ || असुप्तान इति वर्तते । अनुप्ताने यः क्रमिः । असुप्तानविषये इत्यर्थः । तस्मात्परस्य तु तू इत्येतस्य प्रत्ययस्येापमो न भवति । प्रक्रता उपक्रन्ता असुन इति किम् ? मिक्षा | निष्कासिता अकिम् ? क्रमित्रीयते ।
शक्रप्रच्छिविन्द्रहन्यसिधस्यचोऽश्विधिशीङ्डी पट्कोवृदतः ||४/२/१७६|| एकाच इति वर्तते । शक् प्रच्छि विन्दु विश्व हुन् वसि घसि इत्येतेभ्योऽजन्तेभ्यश्चकाभ्यो धातुभ्यो विहितस्य प्रत्यययेागमो न भवति । शिव श्री शङ् ङः इत्येवान् षट्कमूकारान्तं पुत्र नकारान्तमकारान्तं च वर्जयित्वा । शकू शक्ता | शब्नुम् । प्रच्चि - प्रष्टा । प्रष्टुम् । विन्द- बेसा । वेत्तुम् । विद्य-वत्ता सुम् । विश्विद्येति नश्यविकरणोपादानं ज्ञानार्थव्युदासार्थम् । वेदिता शास्त्रस्य । विभागेनोपादानं साय्यार्थ विन्दतेरवि व्युशसेऽर्थम् 1 केचिदाहुः । वंदिता धनस्य । हन्ता । हन्तुम् । दसि वस्ता । वस्तुम् । वसीति वसतेग्रहणं, न वस्रादित्वात् । वसिता वस्त्राणाम् । घति घस्ता । घस्तुम् । घस्तव्यम् । अजन्तेभ्यः पाता । चेता नेता स्त्रोता | कर्ता हर्ता । विविशीङ स्पटकोवृद्रत इति किम् ? श्वयिता । श्रयिता । शयिका उचिता । रूपकम् - रविता । दाविता । दणविता । प्रस्नविता नविता यविता । ऊतू - लूविता । पिता वृ-रिता वरीता । प्रावरिता । प्रावरीता । इति वृवृशः सामान्यग्रहणम् । ऋत् तरिता तरीवा । अस्तरीता अत्-अवधोत् । आवधिष्ट । आवधिपोष्ट । शकादिसाचयति तन्तस्य प्रतिषेव इतोह न भवति । विरिवादात् अमायोत् । अगवोत् । गाबीत् । एकाच इति किम् ? द्रोणरिता प्राविता । शाकिता परिपूद्धिता एकाचो विहितस्येति विहितविशेषणं किम् ? त्रिवृत्सति । चिखति। पश्चादनेाऽपि प्रतिवेधभयत्व 1
L
L
स्व-सरिता ।
मुरिसिधिपात्रः ||४२१७७रि सिवि पत्र इत्येतेभ्यः परो यदचकारस्तदन्तादेका वो fafque teritor la gari aggi fa-kali kagni fase-brari augų a fastवैक्ताम्मुरिसिपिकादिति किम् ? शोचिता । च इति किम् ? प्रमोदिता ।
भ्रमस्य विनित्यभुखमाज्जः ||४/२/१७७ || अस्मम् तृ यु य विनित्य भुरभ इत्येतेभ्यः परो यो कारस्तदा । देववो धातोविहितस्येडागमो न भवति । भ्रस्न- भ्रष्टा भट मस्ज - मक्ता | मनुम् । स्रज् -सदा । सहुम् । युज्योक्ता योक्तुम् । यजुष्टा यष्टुम् । विज्वला वैश्तुम् 1 बोति वीज् पृषनाथ इति धातुरस्ति । तस्मादयं प्रतिपेधः । कोरिङ भयचलनयेोरित्येतस्मात्वदितवान all if i el cadangaŭ i Ba-inat (drag ( त्यम् - (मकता) या वक्ता भोक्तुम् । राज्-दोषता रोक्नु भजनवता भक्तुम् । एलेभ्य इति किम् ? जिम् इति किम् ? रोचिता ।
रमस्त्राः ||४२१७२९॥ रभस इत्येय इति तस्वादेकाचो धातरिहि मनभरि बारम्भ भक्त भक्तुम् । सम्
स्वम्ञ्–स्वङ्गरुता । स्थउक्तुम् । रसस्वादिति किम् ? शिजितम् ।
इति किम् ? रखितम् ।
अनुकम्पिछि विशप्रसादः ॥ तेभ्यः परो यी दकारस्तताकाबी घातविहितस्येागमो भवति । यःतुग् । उद्-गंधा || तोत्लुम् । स्वन्त्स्कन्ता ५. दास ० ० २ विवलति क० म० ।
अक्षु तु तु स्कन् भिछिखिया सह् इयेंद्मता बम् । ता । स्कन्तुम् भिद्-भेत्ता । भेत्तुम् ।

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487