Book Title: Shaktayanacharya Vyakaranam
Author(s): Shaktayanacharya, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अ.पा. १ सू. २११-२१६] अमोघतिसहितम्
... शास्वग्नाश्यादितः।१:२१२।। शास् जको नाशो निवृत्तिर्यस्यास्ति सोअनावी कार इस यस्य स वदित, एतद्धज्ञितस्य घातोर्योऽयस्तस्य छपरे जो परत: पूर्व भागोपान्त्वस्म हस्यादेशो भवति । अपोपचत् । अपोपठत् । अयोक रत् । अनीहरत् । अकोलवत् । अपोपवत् । अदीददत् । अनीपत् । गोनावामाज्यत् अगुगुनत् । नौसपनाइयत् अनूनरत् । किपरणिपरत्वेन न धातु विशेष्यते - कि तहि तनोति पोः पूर्वस्योधातत्वेऽपि वो भवत्व । इति किम् ? फारपति । हारयति । घटाद्यादीनां हुत्ववचना. यत्र न भवति । अनोक रद जो हरदित्यत्र भवतीति दुनिम् । असाश्वग्नास्यक्ति इति किम् ? शासु-अन्य. शशारात् । आशशासर । अमाशो-शुशारत् । अशुशूरत् । मालामारपत् अममारत । मातरमासात् अपमासस् । रामानमविक्रान्तवान् मत्पर राजत् । लोमान्यनुमृष्टवान् अन्वलुलोमत् । अग्धल्समूदायबाशे ऽयनाशोऽस्ति । अत्राप्ययय वावविनोरभेदनये पतः प्रावः इत्येव सिद्धेऽग्नाशिग्रहण
पारिवाया भावार्थम | नेन बजेगानादित्यादि सिद्धम् । ऋदित्----अच बापत् । याच--जययावत् । हौक-- अहो कान । मा भवानीभिवत् । मा भवानीपिणत् । मा भवानजिजत् । शाम इस्युकारो यशनिवृत्पर्यः अपरेन डे शास्वानाशोत्येन पाद: । ; शास्वतिः शासु अनुशिष्टो आङः शासुटिन्छायामित्युभगोरपि ग्रहणम् । समावस्येति किम् ?. अवकाक्षत् । अपवाअत् । उपान्त्यस्येत्युदित्येवमर्थ पप्यनु. वर्तनीयम् । येन नाव्यवधानमित्येतश्विरपेक्षमिहापि व्यवस्थापयति मा. भवानटिटत् इत्यादादोण्यादैऋदित्करणामित्यादपि द्विवचनात्पूर्व हस्पो भवति । । वादी प्रयोजितवान् . अदोषदद् वीणां परि. वादति गि नातिपरिणास् सिद्धम् । णाविति किम् ? ड पान्या हाय इतोगति, नो-अनोनयत् । ल-पलू कन्नत् इत्यादो भयवावेशं बाधित्वा ह्रस्व: स्यात् । अदोपदित्यादी एकू। अपोपचदित्पादो न स्यादेव ।
भाजभासमापदीप्पोमोल्जीयकरणश्रणबरलुटां बा।।१।२१२|| श्राज भाग भाप दीप् पोइ मोल जीव कण रण वा बण् लुट् इत्येतेषां धातूतामपान्त्स्या व परे णो परतः ह्रस्वादेशो बा. भवति । अविन जत् । अवधाजन् ।. अत्री भसत् । अनभासत् । अबोभयत् । अवभापत् । अवोदिपत् । अदिदोपत् । अपीविडत् । अपि पीटत् । अमोमिलत् । अमिमौलत् । अजीजिवत् अजिगोवत् । अची कणत् । अनकाणत् ।। बरोरणत् । अरराणत् । अश्रिगत् । अशाणत् । अबीनणद । अववापत् । अल्लुटत् । अलुलोटत् । पूर्वेण 'नित्ये प्राप्ते बचनम् ।
उत् ॥११॥२१३।। ऊपरे गो परे धातोः ऋव पोगान्त्यस्य कारदिशो वा भवति । अचीकृतत् । अचिकोता। अगीवृतत् । अवता । अमे मुनत् । अममार्जन 1 अकारणान्तरङ्गायपि हररो वचनाद्वापते । सपान्त्यस्यति किम् ? अचीक रन् ।
जिनशेरिः ९२१ : दत्तोपास्यरसार: शारे पो परतः इकारादेशी या भावति । filini | ftenm । Thisो मादलुम्नियू त्यर्थः । जार[1
तिष्ठनेः ॥२१५|| ति स्था इत्येतस्योपान्त्याच: उपर जो परत काराको भवति । अतिटिगर । अन्तिपुरताम् । अतिरिन् । हिनिशी यट्रलुगिरवृत्त्यर्थः । अज्ञापन् । योगविभागो नित्यार्थः ।
ऊदयो जो ॥१९१६ | दुपेर्धातोगारमन्त्रस्याची गो पर आरादेशो भवति । इत्पति । दुपयतः । दूपयन्ति । जोकिशि नि ? दोषः । शुपमाचष्टे टुपयतीत्यत्र धातो: स्वरूपग्रह तत्प्रत्यय विज्ञानान भवति । पाविति वर्गमाने पुनर्गी राह करम निवार्थम् । अदिति तकारो निदेशाः सत्रयापनार्य: इको--- अदुपदिति ।
-.-
--.
....
१. अदीदवत् , अचीकपन , क. म०। २. यस्यादुत्वेऽपि- क० म०। ३. शासू, क० मः | ४. अन्यूनना, ५ म । ५.शामु-त्यूकारो क. म०। ६. सासू क० म० । ७. त्याऽपि क० म०।

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487