________________
सम्मतितई
२
ला-२ | द्वितीय sis | Iाया-१०
छाया:
यदि सर्वं साकारजानाति एकसमयेन सर्वज्ञः ।
युज्यते सदापि एवमथवा सर्वं न जानाति ।।२/१०।। मन्वयार्थ :
जइ सव्वं सायारं सार सेवा स मारवाणा वा सर्व द्रव्यने, एक्कसमएण-समयमां, जाणइ=ए छे एवं शत, सयावि-AEL 41, सव्वण्णूस, जुज्जइ घटे छ, अहवा-अथवा, सव्=सर्वसामान्य मेवी मने AIR मेवी वस्तुने, ण याणाइ=ongLता थी. ॥२/१०॥ गाथार्थ :
જો સાકાર એવા સર્વને આકારવાળા એવા સર્વ દ્રવ્યને, એકસમયમાં જાણે છે એ રીતે સદા પણ સર્વજ્ઞ ઘટે છે અથવા સર્વને સામાન્ય એવી અને સાકાર એવી વસ્તુને, જાણતા નથી. २/१०।।
टी :
यदि आकारात्मकं (अनाकारात्मकं) वस्तु भवनं भवनात्मकं वा आकारात्मकं, सामान्यविशेषयोरविनिर्भागवृत्तित्वात् सर्वं साकारं जास्तदात्मकं सामान्यं तदैव पश्यति, तत् पश्यन् वा तदव्यतिरिक्तं विशेषं तदैव जानाति, उभयात्मकवस्त्ववबोधैकरूपत्वात् सर्वज्ञोपयोगस्य तदा सर्वज्ञत्वं सर्वदर्शित्वं च तस्य सर्वकालं युज्यते, प्रतिक्षणमुभयात्मकैकरूपत्वात् तस्य अथवा सर्वं सामान्यं साकारं वा वस्तु न पश्यति न जानाति च तथाभूतयोस्तयोरसत्त्वात् जात्यन्धवत् आकाशवद्वा, अथवा सर्वं न जानात्येकदेशोपयोगवृत्तित्वाद् मतिज्ञानिवत्, युगपत् क्रमेण चैकान्तभिन्नोपयोगद्वयवादिमते न सर्वज्ञता सर्वदर्शिता चेत्याशय आचार्यस्य ।
अत्र च जिनभद्रगणिक्षमाश्रमणपूज्यानामयुगपद्भाव्युपयोगद्वयमभिमतम्, मल्लवादिनस्तु युगपद्भावि तद्वयमिति सिद्धान्तवाक्यान्यपि 'सागारमणागारं लक्खणमेयं तु सिद्धाणं' [प्रज्ञाप० द्विती० प० सू० ५४ गा० १६०] । तथा 'केवलणाणुवउत्ता जाणंति' [प्रज्ञाप० द्विती० प० सू० ५४ गा० १६१] इत्यादीनि युगपदुपयोगवादिना स्वमतसंवादकत्वेन व्याख्यातानि, क्रमोपयोगवादिना तु 'सव्वाओ लद्धीओ' [विशेषावभा० गा० ३०८९] इत्यादीनि स्वमतसंवादकत्वेन, प्रकरणकारोपि स्वमतसंवादकान्येतान्यन्यानि च व्याख्यातवान् ।।१०।। टीवार्थ:यदि ..... व्याख्यातवान् ।। Hasti परतु माराम छ (Aथी dal) सर्व मारने
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org