SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सम्मतितई २ ला-२ | द्वितीय sis | Iाया-१० छाया: यदि सर्वं साकारजानाति एकसमयेन सर्वज्ञः । युज्यते सदापि एवमथवा सर्वं न जानाति ।।२/१०।। मन्वयार्थ : जइ सव्वं सायारं सार सेवा स मारवाणा वा सर्व द्रव्यने, एक्कसमएण-समयमां, जाणइ=ए छे एवं शत, सयावि-AEL 41, सव्वण्णूस, जुज्जइ घटे छ, अहवा-अथवा, सव्=सर्वसामान्य मेवी मने AIR मेवी वस्तुने, ण याणाइ=ongLता थी. ॥२/१०॥ गाथार्थ : જો સાકાર એવા સર્વને આકારવાળા એવા સર્વ દ્રવ્યને, એકસમયમાં જાણે છે એ રીતે સદા પણ સર્વજ્ઞ ઘટે છે અથવા સર્વને સામાન્ય એવી અને સાકાર એવી વસ્તુને, જાણતા નથી. २/१०।। टी : यदि आकारात्मकं (अनाकारात्मकं) वस्तु भवनं भवनात्मकं वा आकारात्मकं, सामान्यविशेषयोरविनिर्भागवृत्तित्वात् सर्वं साकारं जास्तदात्मकं सामान्यं तदैव पश्यति, तत् पश्यन् वा तदव्यतिरिक्तं विशेषं तदैव जानाति, उभयात्मकवस्त्ववबोधैकरूपत्वात् सर्वज्ञोपयोगस्य तदा सर्वज्ञत्वं सर्वदर्शित्वं च तस्य सर्वकालं युज्यते, प्रतिक्षणमुभयात्मकैकरूपत्वात् तस्य अथवा सर्वं सामान्यं साकारं वा वस्तु न पश्यति न जानाति च तथाभूतयोस्तयोरसत्त्वात् जात्यन्धवत् आकाशवद्वा, अथवा सर्वं न जानात्येकदेशोपयोगवृत्तित्वाद् मतिज्ञानिवत्, युगपत् क्रमेण चैकान्तभिन्नोपयोगद्वयवादिमते न सर्वज्ञता सर्वदर्शिता चेत्याशय आचार्यस्य । अत्र च जिनभद्रगणिक्षमाश्रमणपूज्यानामयुगपद्भाव्युपयोगद्वयमभिमतम्, मल्लवादिनस्तु युगपद्भावि तद्वयमिति सिद्धान्तवाक्यान्यपि 'सागारमणागारं लक्खणमेयं तु सिद्धाणं' [प्रज्ञाप० द्विती० प० सू० ५४ गा० १६०] । तथा 'केवलणाणुवउत्ता जाणंति' [प्रज्ञाप० द्विती० प० सू० ५४ गा० १६१] इत्यादीनि युगपदुपयोगवादिना स्वमतसंवादकत्वेन व्याख्यातानि, क्रमोपयोगवादिना तु 'सव्वाओ लद्धीओ' [विशेषावभा० गा० ३०८९] इत्यादीनि स्वमतसंवादकत्वेन, प्रकरणकारोपि स्वमतसंवादकान्येतान्यन्यानि च व्याख्यातवान् ।।१०।। टीवार्थ:यदि ..... व्याख्यातवान् ।। Hasti परतु माराम छ (Aथी dal) सर्व मारने Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005360
Book TitleSammati Tark Prakaran Part 02
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy