________________
छिपी रह्यो, पण न आवे, तिवारै काती सुदि १३ दिने सर्वदर्शन मिली चरचाये पोटो जाणीने निलव धाप्यौ, जिनविदर्शन वाहिर कीधौ सही । सही १०८ । सर्वदर्शनसम्मत श्रीअभयदेवसूरि नवाङ्गीवृत्तिकर्ता थंभणा पार्श्वनाथ प्रकटकर्त्ता ते खरतर गच्छा हुआ, पत्तनीयसमस्तदर्शनिभिः विचार्य मतं लिखितम्" ।।
अथ ग्रन्थसाक्ष्यं लिख्यते-श्रीतपागच्छीय-हेमहंससूरिकृतकल्पान्तर्वाच्ये १, भावहडाकृत-गुरुपर्वप्रभावकग्रन्थे २, तपालघुशाखालघुपट्टावल्यां ३, तपाकृते आचारप्रदीपे ४, सन्देहदोलावलीखरतरग्रन्थप्रामाण्यसाधके ५, कुमरगिरिस्थिततपासामग्रीसाधुपट्टावल्यां ६,श्रीजिनवल्लभसूरिकृत-सार्द्धशतककर्मग्रन्थमध्ये ७, श्रीचित्रावालगच्छीयश्रीधनेश्वरसूरिकृत-वृत्तिपरम्परासाधक, तपाकल्यागरलसूरिचिरन्तनटिप्पनकदये ९, छापरीया-पुनमीया-पट्टावल्यां १०, साधुपुनमीयापट्टावल्या ११, गुर्वावलीग्रन्थे १२, प्रभावकचरित्रे चन्द्रप्रभसूरिप्रणीते १३, सर्गे (१६१ पत्रे) श्रीअभयदेवसूरिचरित्रे १३, पल्लीवालगच्छीय भ. श्रीआमदेवसूरिकृतप्रभावकचरित्रे १४, पीपलीया-उदयरत्नपारम्भेण जीवानुशासने १५, तथा तपा-श्रीसोमसुन्दरसूरिराज्ये कृतोपदेशसप्ततिग्रन्धे १६, किं वहुना ४१ ग्रन्थमध्ये । हुंडी-श्रीअभयदेवसूरिः नवाङ्गीवृत्ति कर्ता श्रीस्तम्भनकपार्श्वनाथनकटका खरतरगच्छे वभूव-सर्वदर्शनिमतोपेतं मूलपत्र अणहिल्लपत्तनभाण्डागारे मुक्कं अस्ति, तद् आलोक्य एतल्लिखितं अस्ति, ये च न मन्यन्ते ते निवाः। ___ अथ स्तम्भतीर्थमतानि लिख्यन्ते-स्वस्ति श्रीस्तम्भनाधीशं नत्वा श्रीस्तम्भतीर्थमध्ये समस्तदनिभिलिखितम् । श्रीअभयदेवसूरि श्रीथंभणपार्श्वनाथ प्रकटकारक नवाङ्गीवृत्तिकारक खरतरगच्छे हुआ, केई एक इम नथी सरदहिता, राग
53
1946