Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
कायोत्सर्गादिकं पारयिष्यामि इत्यादिना सुदर्शनप्रियामनोरमाया इव तत्र तत्र संघकृत्ये प्रवर्तयितव्या अत्र चार्य निशीथचूयुक्तो विधिः "पुर्व अणुसिठ्ठी किजाइ थुइति भणियं होइ, अणुसिट्ठी धुइति एगद्वेत्ति" भाष्यवचनात् “साहु कयं ते एवं, युच्चइ, जहा चंपाए सुभद्दा । नागरजण अणुसिट्टा धन्ना सपुन्ना सत्ति ॥१॥ तेओ उवालंभो, दिजइ साणुण । ओवला एसपयाणं, कीरइ त्ति वुत्तं भवति ॥ २॥ पच्छा सो उवग्गहो किजइ ३ भणियं च-दाणे दवावणे करणे अ, करणे य कयम-10 गुण्णाए । उवहिअमणुवहिवा , जाणहि उवग्गई एअं॥३॥ एवमेव तत्रैव ग्रन्थे (३९४) पत्रेऽपि तथा च तत्पाठः-चतुची स्तुतिः पुनर्वैयावृत्यकराणां-यक्षाम्बाप्रभृतीनां सम्यग्दृष्टिदेवताना, किमर्थमित्याह-उपयोगार्थ स्वकृत्येषु तेषां सावधानतानिमित्तं भवति च गुणोपबृंहणतः तत्सद्भाववृद्धिः । ततश्च स्वकार्यकारित्वोपयुक्तत्वाअगत् प्रसिद्धं एतद् यत्प्रशंसातः सोत्साहं सर्वकार्यकरणादर इति । 'तु' शब्दो विशेषकः तेन याः श्रुताङ्गीशासनदेवतादिविषयाः स्तुतयः ताः सर्वा अपि चतु-१ र्थस्तुतौ निपतन्ति, गुणोपबृंहणद्वारेण तासामपि उपयुक्ततादिफलत्वादिति । स्तुति युगलेषु]युगन्तेषु तथा निबन्धनात् , गुणोत्कीर्तनस्य द्वितीयस्तुतिरूपत्वात् , तथाहि-जिनज्ञानस्तुतिर्वन्दनाद्यात्मकत्वाद् एका गण्यते, वैयावृत्यकरादिस्तुतयस्तु द्वितीया गुणोत्कीर्तनादिरूपत्वात् , परमेव युगलस्वसिद्धेः, भावित चैतत् पंचमे वन्दनाद्वारे अत एव क्वचिद्युगले चतुर्थास्तुतिः सर्वे यक्षाम्बिकेत्यादि वैयाकृत्यकराणां, वाऽपि च भूयासुः । सर्वदा देवा देवीभिरित्यादि सामान्यतः सर्वदेवताना कुत्राऽपि "गौरी सैरिभेति" विद्यादेवतानां अन्यत्र निष्पकच्योमनीले ति देवविशेषविषया एकत्र विकटदर्शने ति देव्या एव, कुत्रचि च "आमूलालोलधूली"त्यादि श्रुतदेवतायाः इत्यादि परिभाषनीयं । इदं सूक्ष्मधिया कुप्रहादिपरिहारेण । कायोत्सर्ग
277

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393