Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
रीशत
सामाचा- सूर्यश्चेति 'पुरुषखियो'ऽपि एकशेषे सुराः ते चात्र यक्षाम्बाप्रभृतयः सम्यग्दृष्टिदेवता ज्ञातव्याः, न तु अर्हन्तः, तेषां प्राग श्रुतदेवता
वन्दनीयत्वेन अभिहितत्वात् अनुशासकत्वात् स्मारकत्वाच्च, एते च किं इत्याह-'सरणिज्जत्ति' स्मरणीयास्तु तद्गुणानुचिन्त- कायोत्सकम् । नोत्कीर्तनादिनोपबृंहणीयाः, स्तवनीया इत्यर्थः । श्लाध्यश्च जिनप्रवचनस्थः स्वल्पगुणोऽपि, सम्यग्दृष्टिपशंसायाः कर्मक्षय- गाधिकार
कारणत्वात् । उक्तं च-"गुणपगरिसबहुमाणो, कम्मक्खयकारणं जेण ति" । नैवं चेत्तदा उत्तरोत्तरसंयमस्थानवर्तिभिः । ९८ ॥१८८॥
साधुभिः जघन्यजघन्यतरादिसंयमस्थानवर्तिनः साधवोऽप्यनुपबृंहणीयाः स्युः, तैश्च नियमादिसु ढाः श्रावकाः । न च | एतदागमे दृष्टं इष्टं वा, यत् गुणिनां गुणा न प्रशस्याः, दर्शनमालिन्याद्यवाः । आह च “नो खलु अपरिवडिए निच्छ
यओऽमइलिए व सम्मत्वे । होइ तओ परिणामो जसो अणुववृहणाईय ति" ॥१॥ देशविरतानां वा अविरतानां हवाऽविरतसम्यग्दथ्यः श्राद्धाः सत्काराद्यहाँ न स्युः, तथा च सति
तम्हा सधपयत्तेणे, जो नमुक्कारधारओ। सावओ सोऽवि दिवबो, जहा परमबंधवो ॥१॥ - इत्यादि अपार्थकं स्याद् एवं च सकलागमव्यवहारलोपात् विमर्शनीयं इदं सूक्ष्मधिया इति । यद्वा स्मरणीयाः-समारणादिषु | प्रेरणाः , तत्र “पमुढे गाहा" अयमर्थः-वैयावृत्त्यादिकारका गीयन्ते, तत्रचाऽनादरवतां भवतां तत् किं स्वकृत्यमपि विस्मूतं? न युक्तमत्र प्रमादयितुं, दुर्लभा हि पुनरियं सामग्री २, दुःखदः मादारिः ३ दुरितो भवोदधिविनिपातः४ स्वनामैव सत्या
१८८ परति इत्यादि व्यङ्कार्घगर्भितविशेषणद्वारेण स्मारणादि क्रियते, अथवा स्मरणीयाः संघादिकृत्ये वैया वृत्त्यप्रभावनादौ उभयलोकसुखावहे प्रेरणाई तत्तत्करणशक्तियुक्कत्वात्तेषां । इदं उक्तं भवति-यदाऽमुकसंघे प्रभावनादि करिष्यथ तदाऽहं अमुकं
दाः सरकारापही न था. जत्तो अणुववृहणाईयत आह च “नो खलु अप्पावतकाः । न च । ई गाहा” अयमयलगमव्यवहारलोपात्तवी लोकवि दिडवो, जहा
276

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393