Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 385
________________ पिश्चात चतान कर्तु देवः, देवनाचरणयुगा-जमदतो यद्रच्या शासनमुखा क्रियन्ते, मजलप्रदीपश्च घृतमयः कसुम्भलवृत्तिकश्च तादृग्विधेयो यथा एकयैव वृत्त्या प्रज्वलन् संपूर्णशान्तिधोषणादिकृत्यं । यावत् न विध्याति [संपूर्ण]। पश्चात् चतुर्विधसंघसहितो गुरुः ईर्यापथिकी प्रतिक्रम्य शक्रस्तवं आदितः कृत्वा अष्टादशभिः | स्तुतिभिर्देवादीन् वन्दते, आन्तरणीदोषो न कर्तु देयः, देवतायाश्च स्तुतय इमा:-यदैघिनमनादेव, देहिनः सन्ति सुस्थिताः । |वस्मै नमोऽस्तु वीराय, सर्वविघ्नविधातिने ॥१॥ सुरपतिनतचरणयुगा-नाभेयजिनादिजिनपतीन् नौमि । यद्वधनपालन-1 परा, जलाञ्जलिं ददतु दुःखेभ्यः ॥ २॥ वन्दन्ति वन्दारुगणाग्रतो जिनाः, सदर्थतो यचयन्ति सूत्रतः । गणाधिपास्तीर्थ-18 समर्थनक्षणे, तदङ्गनामऽरतु मतं नु मुक्तये ॥३॥ शक्रः सुरासुरवरैः सहदेवताभिः, सर्वज्ञशासनसुखाय समुघताभिः । । श्रीवर्धमानमा समसप्रशान्, भव्या अमानवतु नियममङ्गालेभ्यः ॥४॥ ततः श्रीशान्तिनाथदेवाधिदेवाराधनार्थ || ६ करेमि काउस्सगं अनत्थू इत्यादि । रोगशोकादिभिर्दोषै-रजिताय जितारये । नमः श्रीशान्तये तस्मै, विहितानत शान्तये ॥५॥ ततः श्रीशान्तिदेवतानिमित्तं करेमि काउस्सग्गं अन्नत्थू इत्यादि । श्रीशान्तिजिनभकाय, भन्याय सुख सम्पदम् । श्रीशान्तिदेवता देया-दशान्तिमपनीय [३] मे ॥ ६ ॥ ततः। श्रीश्रुतदेवतानिमित्तं करेमि काउस्सग्गं अन्नत्थू ला इत्यादि । सुवर्णशालिनी देयाद्, द्वादशाशी जिनोभवा । श्रुतदेवी सदा मह्य-मशेषश्रुतसम्पदम् ॥७॥ ततः श्रीभवन-18 से देवतानिमित्तं करेमि काउस्सग्ग अन्नत्थू इत्यादि । चतुर्वर्णाय संघाय, देवीभवनवासिनी । निहत्य दुरितान्येषा, करोतु सुखमक्षतम् ॥८॥ ततः क्षेत्रदेवतानिमित्तकं करेमि काउस्सम्ग अन्नत्थू इत्यादि । यासो क्षेत्रगताः सन्ति, साधवः श्रावकादयः । जिनाज्ञां साधयन्तस्ता, रक्षन्तु क्षेत्रदेवताः ॥९॥ ततः श्रीअम्बिकादेवतानिमित्त करेमि काउस्सग्गं अन्नत्थू 281

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393