Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 391
________________ खीमसीश्रावकस्याऽऽसीत्, कुलचन्द्रस्तनूरुहः तत्पुत्रो रामदेनामा, धनपालस्तदङ्गजः ॥७॥ साधारणाख्यस्तत्पुत्रः पुण्यपालस्तजः। तत्सः मज़म्हनोदेड-स्तत्पुत्रम्नस्य गजकः॥८॥ ज्येतारख्यो नन्दनस्तस्य, खेतानामा तदङ्गभूः । आसकर्णश्च तत्पुत्र-स्तत्पुत्रो वस्तुपालकः ॥९॥ पुञ्जानामा च तत्पुत्रः, श्रीयशोधवलस्ततः । तत्पुत्रः पुन्नसीनामा, श्रीमलस्तस्य नन्दनः ॥१०॥ श्रीमल्लाङ्गजथाहरूः सुरतरुर्दानप्रदानेऽधिको, यो भाण्डारमबीभरन्नवनवैः शास्त्रैः स्वयं लिखितः। अर्हच्छासनमेकविंशतिसहस्राणीह वर्तिष्यते, तत्तु प्रोज्वलपुस्तकेप्वधिगतं बुद्ध्या विचार्येति च ॥११॥ आषाढाश्विनचैत्रभाद्रपदमासाप्ताहिकापर्वणि, श्रीमजेसलमेरुदुर्गनगरे चैत्येषु सप्तस्वपि । काश्मीराभिधकेशरेण भगवद्विम्बानि यः पूजयेत् , सद्भस्या शतशः सूजन स्वपरयोः सम्यक्त्वमत्युज्वलम् ॥१२॥ गुप्तं दानमपि प्रयच्छति मुदा सद्धर्मिणां सीदतां, दीनानां च ददाति सुन्दरतरां सो घर्डकां नामतः । चातुर्मासिकपाक्षिकाब्दिकमहाष्टम्यादिके पर्वणि, प्रातः पारण ददाति सततं यः पौषधाख्यं कृताम् ॥ १३ ॥ यः श्रीलोद्रपुरे पुराणनगरे भूयिष्ठद्रव्यव्ययात् , चैत्योद्धारमुदारचित्तपरिणामोऽकारयत् सादरम् । श्रीचिन्तामणिपार्श्वमूर्तियुगलं तत्रैव चाऽस्थापयत् , सोलासं जिनराजसूरिगुरुभिहस्तप्रतिष्ठापितम् ॥१४॥ यः कुण्डलाकृतिभृतां जयलब्धिकानां, कृत्वा च पुञ्जमतुलं मनुजावऍषि । 227

Loading...

Page Navigation
1 ... 389 390 391 392 393