Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सामाचारीशतकम्।
॥१५५
SAESARSATARA%ACANC+%
गार्धा पठति, ततः शक्रस्तवं जावंति चेइआइति गाथाद्विकवर्ज कथयित्वा देवान् वन्दते, अन्यगच्छे तु जयति हुयणस्थाने | 81
गच्छतु जयात हुयणस्थान श्रावक-प्रनमस्कारा एव कथ्यन्ते, श्रीखरतरगच्छे तु नवाङ्गीवृत्तिकारकस्तम्भनकपार्श्वनाथप्रकटक-श्रीअभयदेवसूरिस्वगच्छीयत्वेन
तिक्रमणतत्कृतैस्तु तेषां सातिशयत्वाच्च सुतरां प्रतिक्रमणमारम्भे आदेयता, अब च आवश्यकप्रारम्भे साधुः श्रावकश्चादौ देव
विधिःरगुरुवन्दनं विदधे, यतः सर्वमप्यनुष्ठानं श्रीदेवगुरुवन्दनविनयबहुमानादिभक्तिपूर्वकं सफलं भवतीत्याह च
धिकारः RI "विणया हीणा विजा, दीति फलं इह परे अ लोगमि । न फलंति विणयहीणा, सस्साणिव तो अहीणाणि ॥१॥
भत्ती जिनवराण , खिजति पुषसंचिअं कम्मं । आयरिय नमुक्कारेण विज्जमंता य सिझंति ॥२॥" अतः पूर्व देववन्दने, द्वादशाधिकारा ज्ञेयाः। यदुक्तं श्रीचैत्यवन्दनकभाष्ये (४ पत्रे)-"पढमहिगारे वंदे भावजिणे १ बीअए व दधजिणे २/3 इगचे ठवणजिणे तइय ३ चउत्थंमि नामजिणे ४ ॥१॥ तिहुअणठवणजिणे पुण, पंचमए ५ विहरमाणजिण छढे ६
सत्तमए सुअनाणं ७ अट्ठमए सबसिद्धथुई ८ ॥२॥ तित्थाहिववीरथुई नवमे ९ दसमेअ उज्जयंतधुई १० । अडावद युद्ध 3 इगदिसि ११, सुदिहि-सुरसमरणा चरमे ॥ १२॥ ३॥ अथाऽधिकारप्रथमपदानि द्वादश यथा___ "नमु १ जे अइ २ अरिहं ३ लोगे ४ सच ५ पुक्ख ६ तम ७ सिद्ध ८ जो देवा ९ जिं१० पत्ता ११ वेभावच्चग १२ अहिगार पदमपया ॥ १ इति ततो वंदित्तु चेइआई, दाजं चउराइए खमासमणो । भूनिहिअसिरो सयला-इ आरमिच्छुकर्ड
१५५॥ देह ॥१॥" इति श्रीजिनवालभसूरियचनात् चतुरादिक्षमाश्रमणैः श्रीगुरुं वन्दते, इति हेतुगर्भसम्मत्या च क्षमाश्रमणाचतुष्टयेन प्रतिक्रमणं स्थापयन्ति, क्षमाश्रमणचतुष्टयदानानुक्रमश्च श्रीतरुणप्रभसूरिकृतवालावबोधे एवं तथाहि-प्रथमक्षमा
.310

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393