Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
"सुत्तं अब्भुट्ठाणं, उस्सग्गो पुत्तिवंदणं तह य । पजते अखामणयं, तह चउरो छोभवंदणया ॥१॥" तदन्ते गुरवो भणन्ति 'नित्थारगपारगाहोह'त्ति ततः सर्वे भणन्ति 'इच्छं इच्छामो अणुसहि इति हेतुगर्भे । तरुणप्रभसूरिबालावबोधे सु पूर्व सर्वेऽपि 'इच्छामो अणुसटिमिति भणन्ति, ततो गुरुते 'नित्थारगपारगाहोहति । अत्रान्तरे इदं 'पाखीनइ लेखई' इत्यादिकं वाक्यं श्रीतरुणप्रभसूरिबालाययोधविधिप्रपादौ लिखितं नाऽस्ति, तथापि आचारदिनकरे लिखितमस्ति, तथाहि-"पाखिनइ एक उपवासु अथवा बी आंबिल अथवा तिण्ह नीवी च्यार एकास अथवा बीसहस्ससज्झाय एतलइ तपश्चर्याणि करी यथा शक्ति पक्षदिवसमाहे प्रवेश करिज्यो, ततो गुरुब्रूते पुण्यवन्तो पाखिने लेखा। एक उपवास बी-आंबिल तिहि नीवी च्यार एकासणां अथवा वीसहस्रसज्झाय करी एक उपवासन पूरपूरिज्यो, पाखिनई थानके देवसिक भणिज्यो, ततः सर्वेऽपि भणन्ति तहत्ति । चातुर्मासिकप्रतिक्रमणे एतत्सर्व द्विगुणं वाच्यं, | सांवत्सरिकप्रतिक्रमणे त्रिगुणं वाध्य, परमेतद्वार्तिकविधिः तरुणप्रभसूरिकृतवालावबोधादौ लिखितो नाऽस्ति, ततो वन्दनकं दत्त्वा देवसिकप्रतिक्रमणं पूर्ववत्कार्य, नवरं भवनदेवतास्तुतिरधिका कथ्यते, तत्र हेतुगर्ने हेतुर्यथा-क्षेत्रदेवतायाः प्रत्यहं स्मृती भवनस्य क्षेत्रान्तरगतत्वेन भवनदेव्या अपि स्मृतिः कृतव, तथापि पर्वदिने तस्या अपि बहुमानाईत्वात् कायोत्सर्गः साक्षात् क्रियते, पाक्षिकादिपर्वत्रयेऽपि । विधिप्रपायां तु प्रोक्तं "संवच्छरिए भवणदेवया काउस्सग्गो न कीरइ न य थुई, असझाइ काउस्सम्यो विन कीरई" इति । पर्वत्रयेऽपि गुरुणा वर्धमानस्तुतित्रये कधिते चाऽन्ये वर्धमानस्तुति भणन्ति । श्रीखरतरगच्छे सति तद्गोत्रीयादिश्रावके जयतिहुयणनमस्कारं बोहित्थरागोत्रीयः

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393