Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 364
________________ सामाचारीशत कम् । ॥ १८० ॥ तत्पाठ: - एआणि पुण्हे सत्त एवं अवरण्हे वि सत्त भवन्ति, अणुष्णा बंदणगानि सज्झायबंदणगेसु पविसंति त्ति काऊं सज्झायवंदणगाणि तिन्नि पडिकमणवंदणगाणि चत्तारि एसिद्धाणि चेति सत्त एवं चउद्दस हवंति अम्भत्तट्ठिअस्स, भट्टिअस्स पुण पञ्चक्खाणवंदणगेण सहिआणि पणरसं भवंति त्ति १ एवं श्रीप्रवचनसारोद्धारे पञ्चसप्ततिद्वारेऽपि ( १८४ पत्रे ) तथाहि "चत्तारि पडिकमणे, किकम्मा तिणि हुति सज्झाए । पुबहे अत्ररह्ने, किकम्मा चउदस हवंति ॥ ६४८ ॥" व्याख्या - चत्वारि प्रतिक्रमणे कृतिकर्माणि-वन्दनकानि भवन्ति, तत्र आलोचनवन्दनकं प्रथमं १ क्षामणकवन्दनकं द्वितीयं २ आचार्यप्रभृति - सर्वसंघस्य क्षमणपूर्वमाश्रयणाय वन्दनकं तृतीयं ३ प्रत्याख्यानवन्दनकं चतुर्थ ४ तथा स्वाध्याये त्रीणि वन्दनानि तत्र स्वाध्यायप्रस्थापने एकं वन्दनकं १ स्वाध्यायप्रवेदने द्वितीयं २ स्वाध्याय करणानन्तरं च तृतीयं ३ एवं पूर्वाह्णे प्रत्युपसि सप्तवन्दनकानि, अपराह्ने अपि एतानि एव सप्त, कालग्रहणोदेश १ समुद्देशा २ अनुज्ञादि ३ चन्दनकानां स्वाध्यायवन्दनेषु एवं अन्तर्भावात् तदेवं एतानि ध्रुवाणि कृतिकर्माणि प्रतिदिवस चतुर्दश भवन्ति १, अभक्तार्धिकस्य । भक्तार्थिकस्य तु अपराह्ने प्रत्याख्यानवन्दनकेनाऽभ्यधिकानि इति पञ्चदश भवन्तीति २ ॥ एवं श्री आवश्यक चूर्णावपि ( ४० पत्रे ) भाए पुत्र संझाए चत्तारि पडिकमणे वंदित्ता अलोएंति एक्क, बितिअं जं अम्भुत्थितावसाणे मज्झे वंदंति, मज्झवंदणए कति वंदिता ?, जहण्जेणं तिष्णि मज्झिमेणं पंच वा सत्त वा उक्कोसेणं सवेवि, जदि वाउला वक्खेवो वा तो 260 भोजने वन्दना धिकारः ९२ ॥ १८० ॥

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393