Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 377
________________ ** * तु पञ्चवस्तुके आचरणया श्रुसदेवतादिकायोत्सर्गकरणं लिखितं, ततः सा आचरणा श्रीहरिभद्रसूरितः प्राक् पूर्वधरकाले एव जातेति॥ ननु-भवतु नाम श्रुतदेवतादिकायोत्सर्गकरणं पूर्वधरकालेऽपि तस्य दृश्यमानत्वात् , परं श्रुतदेवतादिकायोत्सर्गकरणं सम्यग्दृशां न युज्यते इति यत् कस्यचिद्धचनं, तद् अयुक्तं, आगमे तस्य उपदिष्टत्वात्, तथाहि-(८० पत्रे) घाउमासिय वरिसे, उस्सग्गो खित्तदेवयाए उ । पक्खिय सिज्जसुराए, करिति चउमासिए बेगे ॥ ४९२ ॥ इति श्रीआवश्यककायोत्सर्गनियुक्ती (पत्रे ७९४) पुनः चाउम्मासिअ संवच्छरिएसु सधेऽवि मूलउत्तरगुणाणां आलोयणं दाऊणं पडि मंति, खेत्तदेवयाए उस्सग्गं करेंति, केई पुण चाटम्मामि मिजदेवयादि कावरसगं कारति, इति श्रीआवश्यकवृत्तौ। पुनरपि चाउम्मासिए एगो उवस्सयदेवयाए काउरसग्मो कीरइ, संवच्छरिए खित्तदेवयाएवि कीरइ अब्भहिओ इति श्रीआवश्यकचूणौँ । तथा श्रुतदेवतायाश्च आगमे महती प्रतिष्ठा दृश्यते, तथाहिसुचदेवयाए असायणाए सुतदेवता जाए सुयमहिट्ठिअंतीए आसायणा, नस्थि सा, अकिंचित्करी वा एवमादि श्रीआवश्यकचूर्णी"जा दिद्विदाणमित्तेण देइ पणयाणा नरसुरसमिद्धिं । सिवपुररजं आणारयणा देवीइ तीइ नमो ॥१॥" श्रीआराधनापताकायाम्"यत्प्रभावादवाप्यन्ते, पदार्थाः कल्पनां विना । सा देवी संवेदे नस्तादस्तकल्पलतोपमा ॥३॥" इति । श्रीउत्तराध्ययनबृहद्वत्ती CR***** 4-% सामा०३२ 273

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393