Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 362
________________ व्रत- इत्यत आरभ्य चारित्रदर्शनज्ञानकायोत्सर्गपर्यन्तं प्रथम सामायिकं आवश्यक १। ततो लोकोद्योतकरसंपूर्णभणनरूपं विंशतिद्वितीय चतुर्विंशतिस्तवावश्यकं २ । ततो वन्दनालोचनपर्यन्तं तृतीयं वन्द नावश्यकं ३ । ततः प्रतिक्रमणसूत्रमारभ्य आयरिय स्थानकत. उवज्झाए गाथात्रयपर्यन्तं यावत् चतुर्थ प्रतिक्रमणावश्यकं.४ । ततः कायोत्सर्गकरणपूर्व लोकोद्योतकरभणनपर्यतं पयमं| पोबिघिरकायोत्सर्गावश्यकं ५। ततो वन्दनकदानपूर्व प्रत्याख्यानं क्रियते तत् प्रत्याख्यानावश्यकं पष्ठं ६ ॥ १० ॥ LI धिकारः ॥ इति षडावश्यकानां आद्यन्तव्यवस्थाधिकारः ॥ ९॥ ९१ चनु-विंशतिस्थानकतपसः का गाथा १, तत् तपसि च किं गुणनं तत्रोच्यते"अरिहंत-सिद्ध [चेइय ] पवयण-गुरु-थेर-बहुस्सुए तबस्सीसुविच्छल्ल्या य तेसिं, अभिवत्र नाणोवओगे य ॥१॥ दसण-विणए आवस्सए अ सीलबए निरड्यारं । खणलव-तत्र-च्चिआए, वेयावच्चे समाही अ॥२॥ अपुचनाणग्गहणे, सुअभत्ती परयणे पभावणया। एएहि कारणेहिं, तित्थयरत्तं लहइ जीवो। ३॥" गुणनं इदं प्रथमस्थानके तपसि नमो अरिहंताणं २००० गुणनं अर्हता अष्टप्रकारपूजा क्रियते १ । द्वितीयस्थानके नमो सिद्धाणं २००० गुणनं पुण्डरीकादिसिद्धभक्तिः क्रियते २। तृतीये नमो पवयणस्स २००० गुणनं संघस्सी पुस्तकस्य वा भक्तिः क्रियते ३ । चतुर्थ नमो आयरियाणं २००० गुणनं वन्दनादिगुरूणां भक्तिः क्रियते ४ । पञ्चमे नमो ॥१७९॥ थेराणं २००० गुणनं वृद्धस्थविराणां विश्रामणादि भक्तिः क्रियते ५। षष्ठे नमो उवज्झायाणं २००० गुणनं बहुश्रुतानां भक्तिः क्रियते ६ । सप्तमे नमो लोए सबसाहूणं २००० गुणनं तपस्विनां भकिः क्रियते ७ । अष्टमे नमो नाणस्स २०००

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393