Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 371
________________ 266 कथं अन्यदा व्युत्यजन्ति, तथा च या गृहिण्यो नीरोगा अपि सम्यक्त्वप्रतिपत्त्यनन्तरं स्वदेशानुरोधाद्वा १ धर्मादिकारणाद्वा २ वस्त्रमालिन्यादि भयाद्वा ३ यूकापातादिशङ्कया वा ४ वैधव्यस्थित्या वा ५ अपरिहितकचुका अस्थानविदीर्णपरिधाना अस्थगित शिरसः परिधानाऽञ्चलस्थगितशिरसो वा स्त्रीवृन्दमध्येऽपि चिरं तिष्ठन्ति । किं पुनः पुरुषा - लोके ता विराधका एव बोद्धव्याः प्रवचनलाघवहेतुत्वादिति, एवमेव कृतसामायिकायाः श्राविकाया उत्सर्गतो वस्त्रत्रयस्यैव ग्रहणं. श्रीसन्देहदोलावलीसूत्रे ( ६९ पत्रे ) युगप्रधान श्रीजिनदत्तसूरिभिर्लिखितमस्ति, तथाहि- "एवं कयसामइया, वि साविगा पढमनयमपणेह । कडिसाडगकंचुयमु-तरीज्ज - वत्थाणि धारेइ ॥ ४७ ॥ गाथा । ननु - कृतसामायिकश्राविकाया यद् वस्त्रत्रयं उत्सर्गतः प्रतिपादितं तत् ज्ञातं परं अपवादतः सा कियन्ति वस्त्राणि विभृयात् ? उच्यते - शीतादिकारणे सति प्रागुक्तपरिधानशाटक-कञ्चुकोत्तरीयरूपाणां औत्सर्गिक वस्त्राणामुपरि पुनः प्राव रणवस्त्रत्रयेण अङ्गानि आच्छादयति, अत एव शरीरलग्नवस्त्रत्रयादधिकं एकं द्वे वा त्रीणि वा व वस्त्राणि प्रावरीतुकाभाऽपि असौ प्राचरणं संदिशति एवं प्रावृणोति नाऽन्यथा । प्रतिक्रमणे तु षोढाऽऽवश्यककरणवेलायां पुनखिपदं शीताद्यबाधाद्यपवादपरिगृहीतं प्रावरणरूपं वस्त्रस्थानत्रयं परिहरति, स्वस्थानोपयुक्त कशा टिका कञ्चुकोत्तरी येभ्योऽन्यत् प्रतिक| मणकाले श्राविकाया न कल्पते इत्यर्थः । इत्थमेव कृतसामायिकायाः श्राविकायाः अपवादपदेन श्रीजिनदत्तसूरियुगप्रधा| नैरपि सन्देहदोलावलीसूत्रे ( ६९ पत्रे ) प्रतिपादितमस्ति । तथाहि

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393