Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
शद्वाथा ४४ व्याख्याने । पुनर्महानिशीथे सप्तमाध्ययने, “अट्ठमी १ चउद्दसी २ नागपंचमी ३ पजोसवण ४ चाउमासिए ५ चउत्थामछट्टे न करिज्जा खवण"मिति ॥ ९४ ॥
॥ इति पञ्चतिथीनां नामाधिकारः ॥ ९४ ॥ I ननु-प्राभातिकं प्रतिक्रमण कुत्र स्थाने पूर्णीभूतं कस्मात् स्थानात् छन्दनादोषो न भवति ? उच्यते-देववन्दनानन्तरं || * श्रीआचार्यादिवन्दनाक्षमाश्रमणत्रयं दत्ते सात रात्रिकप्रतिक्रमणं संपूर्ण, ततः परं आन्तरणीदोषो न भवति, तथैच प्रतिक्रमणं प्रान्तता, श्रीजिनप्रभसूरिभिः श्रीविधिप्रपायां लिखिता, तथाहि--"अरिहंतचेइआई इन्चाइ पदिय थुइचउक्केणं चेहए वंदेइ, जावंति चेइआई इचाइ गाहादुगधुत्त पणिहाण गाहाओ न भणेइ, तओ आयरियाई वैदेइ तओ वेलाए पडिलेहणाइ करेइ"ति । एवमेव तरुणप्रभसूरिकृतषडावश्यकवालावबोधेऽपि, तथाहि-"एगखमासमणि आचार्यमिश्र, वांदीयइ, बीजै खमासमणि उपाध्यायमिन वांदीयइ, बीजै खमासमणि सर्वसाधु वांदीयइ एतले रात्रिप्रतिक्रमण संपूर्ण
यु, तर पछै कम्मभूमि पढमसंघयणि इत्यादि नमस्कार श्रीऋषभवर्धमानक इत्यादि स्तवनप्रतिलेखनाकुलकादिक 'अट्ठा-1 वयंमि उसभों' इत्यादि प्रभातमांगलिक्य भावनाकुलकसज्झाय करइ ॥ १५ ॥
॥इति प्राभातिकप्रतिक्रमणप्रान्तताधिकारः॥१५॥ ननु-सामायिकस्थः श्रावक उत्तरीयं प्रावरणं प्रावृणोति किं वा केवलपरिधानशाटक एव तिष्ठति ? उच्यते-नोत्तरीयप्रावरणं प्रावृणोति, तस्य सतोऽपि सामायिकग्रहणसमये व्युत्सर्जनत्वोकत्वात् , यदुक्तं श्रीआवश्यकचूर्णी, तथाहि—“सो अ
265
--

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393